SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अपजसमा तेणं न जाणंति २ आहारंति, तत्थ णं जे ते पज्जासगाते दुविहा पं०, तं०-उवउत्ताक अगुवत्ता 18 १८ शतके प्रज्ञप्तिः दाय, तत्थ णं जे ते अणुवउत्साते ण याति २ आहारंति ( सूत्र ६१९)। उद्देशः अभयदेवी* 'अणगारस्से त्यादि, भाक्तिात्मा-ज्ञानादिभिर्वासितात्मा, केवली चेह संमाया, संख्या सर्व कर्म-गकोपमाहिलयरूप-* निर्जरा दिन या वृत्तिः पुद्गलानां मायुषो भेदेनाभिधास्यमानत्वात् 'वेदयतः' अनुभवतः प्रदेशविपाकानुभवाभ्यां अत एव सर्व कर्म भवोपमाहिरूपमेव ज्ञानादि ॥७४२॥ 'मिर्जरयत' आत्मप्रदेशेभ्यः शातयतः तथा 'सर्व' सर्वायुःपुद्रलापेक्षं 'मारं' मरणं अन्तिममित्यर्थ 'नियमाणस्य' सू ६१९ *गच्छतः तथा 'सर्व' समस्तं 'शरीरम्' औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह-'चरम कम्म'मित्यादि, 'चरमं कर्म' आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतः तथा 'चस्म' चरमायुःपुद्रलक्षयापेक्षं 'मारें मरणं 'नियमादणस्य' गच्छतः, तथा चरमं शरीरं यच्चरमावस्थायामस्ति तत्त्यजतः, एतदेव स्फुटतरमाह-मारणंतियं कर्म' इत्यादि, मरणस्य-सर्वायुष्काक्षयलक्षणस्यान्तः-समीपं मरणान्तः-आयुष्कचरमसमयस्तत्र भवं मारणान्तिक 'कर्म भवोंपप्राहित्रयरूपं वेदयता एवं निर्जरयतः तथा 'मारणान्तिक' मारणान्तिकायुर्दलिकापेक्षं 'मारं' मरणं कुर्वत, एवं शरीरं त्यजतः, ये 'चरमा सर्वान्तिमा: 'निर्जरापुद्दला' निजीणकर्मदलिकानि सूक्ष्मास्ते पुद्गलाः प्रज्ञप्ता भगवद्भिः हे श्रमणायुष्मन् । इति भगवत आमन्त्रण, सर्वलोकमपि तेऽवगाह्य-तत्स्वभावत्वेनाभिव्याम्य तिष्ठन्तीतिप्रश्ना,अनोत्तरं-'हंता मागंदियपुत्ते त्वादि, 'ऊमत्थे पति केवली हि जानात्येव तानिति न ततं किश्चित्प्रष्टव्यमस्तीतिकृत्वा 'छाउमत्थे खुक्ती, रामखोर मिरतिशयों ग्राम, 'आणतंति अन्यत्वम्-अनणारश्यसम्बन्धिनो लास्ते भेदा 'णाणसं कत्ति वा विकृतं नाना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy