SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ रिक्खजोणिए णं भते जस्ता अन्भहिया एवतियापुवकोडी दसहिं वासस व्याख्या-ता चेव जहा सत्तमगमए जाव से णं भंते ! उक्कोसकालहिती जाव तिरिक्खजोणिए जहन्नकालद्वितीयरयण- | २४ शतके प्रज्ञप्तिः प्पभा जाव करेजा ?, गोयमा! भवादेसेणं दो भव० कालादे० जह० पुषकोडी दसहिं वाससहस्सेहिं अब्भहि- ४ उद्देशः१ अभयदेवी-1 या उक्कोसेणवि पुत्वकोडी दसवाससहस्सेहिं अन्भहिया एवतियं जाव करेजा ८। उक्कोसकालद्वितीयपज्जत्त असज्ञिपया वृत्तिः२ जाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालहितीएसु रयणजाव उववज्जित्तए से णं भंते ! केव यन्तोत्पाद तिकालं जाव उववजेज्जा ?, गोयमा ! जहन्नेणं पलिओवमस्स असंखेजहभागहितीएसु उक्कोसेणवि पलिओ सू ६९३ R૮૦૮મા वमस्स असंखेजइभागहितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं सेसं जहा सत्तमगमए जाव से णं भंते ! उक्कोसकालद्वितीयपजत्तजावतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभाजावकरेजा ?, गोयमा! भवादेसेणं दो भवग्गहणाइं कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजइभागं पुच्चकोडीए अभहियं उक्कोसेणवि पलिओवमस्स असंखेजइभागं पुवकोडीए अन्भहियं एवतियं कालं सेवेजा जाव गतिरागतिं करेज्जा ९। एवं एते ओहिया तिन्नि गमगा ३ जहन्नकालाहितीएसु तिन्नि गमगा उक्कोसकालहितीएसु तिन्नि गमगा ९ सवे ते णव गमा भवंति (सूत्रं ६९३)॥ ॥८०८॥ 'उववाए'त्यादि, एतच्च व्यक्तं, नवरं 'उववाय'त्ति नारकादयः कुत उत्पद्यन्ते ? इत्येवमुपपातो वाच्यः 'परीमाणं'ति ये| नारकादिषूत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं 'संघयणं ति तेषामेव नारकादिषूत्पित्सूनां संहननं वाच्यम् 'उच्चत्तं ति नारकादियायिनामवगाहनाप्रमाणं वाच्यम् , एवं संस्थानाद्यप्यवसेयम् 'अणुबंधो'त्ति विवक्षितपर्याये GALORSALAMAUSAMROADCAMSAX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy