________________
SA
व्याख्या-1दवाउयाएणं फुडे मो वाउयाए परमाणुपोग्गलेणं फुडे । दुप्पएसिएणं भंते! खं० वाउयाएणं एवं चेव एवं जाव
१८शतके प्रज्ञप्तिः असंखेजपएसिए ॥ अणंतपएसिए णं भंते ! खंधे वाउपुच्छा, गोयमा ! अणंतपएसिए खंधे वाउयाएणं फुडे उद्देश १० अभयदेवी- || वाउयाए अणंतपएसिएणं खंधेणं सिय फुड़े सिय नो फुडे ॥ वत्थी भंते ! वाउयाएणं फुडे वाउयाए वत्थिणा अस्यादिना यावृत्तिः२ यावृत्ति:२ || फुडे ?, गोयमा! वत्थी वाउयाएणं फुडे नो वाउयाए वत्थिणा फुडे ॥ (सूत्रं ६४४)॥ .. .
वैक्रियस्याMI 'परमाणुपोग्गले ण'मित्यादि, 'वाउयाएणं फुडे'त्ति परमाणुपुद्गलो वायुकायेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्त इत्यर्थः।
च्छेदःवायु. ॥७५७॥ || 'नो वाउयाए' इत्यादि नो वायुकायः परमाणुपुद्गलेन 'स्पृष्टः'व्याप्तो मध्ये क्षिप्तो, वायोर्महत्त्वाद् अणोश्च निष्प्रदेशत्वेना
॥ परमाण्वा.
देः स्पृष्टता तिसूक्ष्मतया व्यापकत्वाभावादिति ॥ 'अणंतपएसिए ण'मित्यादि, अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति
पृथ्व्याअन सूक्ष्मतरत्वात्तस्य, वायुकायः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः स्यान्न व्याप्तः, कथम् ?, यदा वायुस्कन्धापेक्षया
धो द्रव्या महानसौ भवति तदा वायुस्तेन व्याप्तो भवत्यन्यदा तु नेति ॥ 'वत्थी'त्यादि, 'वस्तिः' दृतिवायुकायेन 'स्पृष्टः' व्याप्तः|| णिसू सामस्त्येन तद्विवरपरिपूरणात् नो वायुकायो वस्तिना स्पृष्टो वस्तेर्वायुकायस्य परित एव भावात् ॥ अनन्तरं पुद्गलद्रव्याणि ६४३-६४५ स्पृष्टत्वधर्मतो निरूपितानि, अथ वर्णादिभिस्तान्येव निरूपयन्नाह| अस्थि णं भंते ! इमीसे रयणप्पभाए पुढ० अहे दवाई वन्नओ कालनीललोहियहालिद्दसुकिल्लाई गंधओ ॥७५७॥ सुन्भिगंधाई दुन्भिगंधाई रसओ तित्तकडयकसायअंबिलमहराई फासओ कक्खडमउयगरुयलहुयसीयउसिणनिद्धलुक्खाई अन्नमन्नबद्धाई अन्नमनपुट्ठाई जाव अन्नमनघडताए चिटुंति ?, हंता अस्थि, एवं जाव
RASHLESSING
Jain Educatidin
ational
For Personal & Private Use Only
www.jainelibrary.org