SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ व्याख्या- चत्तारि पुवकोडीओ अट्ठासीतीए वाससहस्सेहिं अम्भहियाओ एवतियं कालं सेविजा९॥जइ सन्निपंचिंदिय- २४ शतके प्रज्ञप्तिः तिरिक्खजोणिए किं संखेजवासाउय० असंखेजवासाउय० ?, गोयमा ! संखेजवासाउय. णो असंखेजवा- उद्देशः १२ अभयदेवी- साउय?, जइ संखेजवासाउय० किं जलयरेहिंतो सेसं जहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं द्वीन्द्रियाया वृत्तिः२४ केवतिया उववजंति एवं जहा रयणप्पभाए उववजमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा जहन्नेणं दिभ्यः पृ. अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्को थ्व्युत्पादः 1८२८॥ सू ७०२ सेणं चत्तारि पुचको अट्ठासीतीए वाससहस्सेहिं अन्भहियाओ एवतियं, एवं संवेहो णवसुवि गमएसु जहा असन्नीणं तहेव निरवसेसं लही से आदिल्लएसुतिसुवि गमएम एस चेव मझिल्लएसु तिमुवि गमएम एस चेव नवरं इमाइं नवणाणत्ताई ओगाहणा जहन्नेणं अंगुलस्स असंखेजति उक्को० अंगु० असंखे० तिन्नि | लेस्साओ मिच्छादिट्टी दो अन्नाणा कायजोगी तिन्नि समुग्घाया ठिती जहन्नेणं अंतोमुहुतं उक्को० अंतोमुकाम अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चेव पच्छिल्लएसु तिमुवि गमएसु जहेव पढमगमए || णवरं ठिती अणुबंधो जहन्नेणं पुचकोडी उक्कोसेणवि पुचकोडी सेसं तं चेव ९ ( सूत्रं ७०२)॥ 'जइ बेइंदिए'त्यादि, 'वारस जोयणाईति यदुक्तं तच्छङ्खमाश्रित्य, यदाह-"संखो पुण बारस जोयणाई"ति or शङ्ख: पुनदिश योजनानि । ] 'सम्मदिट्ठीवित्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतौघि कद्वीन्द्रियस्यौघिकपृथिवीकायिकेषु, एवमेतस्य जघन्यस्थितिष्वपि तस्यैवोत्कृष्टस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाह AMANASAMANAS ॥८२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy