________________
गाउयाइं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेण य छम्मासा एवं अणुबंधोवि चत्तारि इंदियाई सेसं तहेव जाव नवमगमए कालादेसेणं जह० बावीसं वाससहस्साइं छहिं मासेहिं अन्भहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साइं चवीसाए मासेहिं अन्भहियाई एवतियं ९ ॥ जइ पंचिंदियतिरिक्खजोणिएहिंतो उवव० किं सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति असन्निपंचिंदियतिरिक्खजोणिए० ?, गोयमा ! सन्निपंचिंदिय०, जइ असन्निपंचिंदिय० किं जलयरेहिंतो उ० जाव किं पज्जत्तएहिंतो उववज्जंति अपज्जन्तएहिंतो उव०, गोयमा ! पज्जत्तएहिंतोवि उवव० अपज्जत्तएहिंतोवि उवव०, असन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए | पुढविक्काइएस उववजित्तए से णं भंते ! केवति ?, गो० ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससह ९, णं भंते ! जीवा एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव नवरं सरीरोगाहणा जह० अंगुलस्स असंखे ० भा० उक्को० जोयणसह० पंचिंदिया ठिती अणुबं० जह० अंतोमु० उक्को० पुत्रको० सेसं तं चैव भवादे० जह० दो भवग्गहणाई उक्को अट्ठ भवग्गहणाई, कालादेसेणं जह० दो अंतोमु० उक्को० चत्तारि पुचकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं० णवसुवि गमएस कायसंवेहो भवादे० जहन्नेणं दो भवग्गहणाईं उक्को| से० अट्ठ भवग्गहणाई कालादे० उवजुज्जिऊण भाणियवं, नवरं मज्झिमएस तिसु गमएस जहेव बेइंदियस्स पच्छिल्लएसु तिसु गमएस जहा एतस्स चेव पढमगमएस, नवरं ठिती अणुबंधो जहनेणं पुचकोडी उक्कोसेणवि | पुचकोडी, सेसं तं चैव जाव नवमगमएस जह० पुछ्कोडी० वावीसाए बाससहस्सेहिं अन्भहिया उक्कोसेणं
ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org