________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥८२७॥
सत्था अणुबंधो जहा ठिती संवेहो तहेव आदिल्लेसु दोसु गमएसु तइयगमए भवादेसो तहेव अट्ट भवग्ग- २४ शतके हणाई कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं अट्ठासीतिं वाससह- उद्देशः १२ |स्साई चउहिं अंतोमुहुत्तेहिं अन्भहियाई ६, सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ एयस्सवि ओहि- द्वीन्द्रियायगमगसरिसा तिन्नि गमगा भाणियबा नवरं तिसुवि गमएसु ठिती जहन्नेणं बारस संवच्छराई उक्कोसेणवि* दिभ्यः पृ. बारस संवच्छराई, एवं अणुबंधोवि, भवादे० जह. दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, कालादे०
थ्व्युत्पादः उवजुजिऊण भाणियचं जाव णयमे गमए जहन्नेणं बावीसं वाससहस्साई बारसहिं संवच्छरेहिं अब्भहि.
सू ७०२ | उक्कोसे० अट्ठासीती वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई एवतियं ९॥ जइ तेइंदिएहिंतो * उववजइ एवं चेव नव गमगा भाणियचा नवरं आदिल्लेसु तिसुवि गमएसु सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उकोसेणं तिन्नि गाउयाई तिन्नि इंदियाई ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एगूणपन्नं राईदियाई, तइयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमन्भहियाई उक्कोसेणं अट्ठासीति वाससहस्साई छन्नउइं राइंदियसयमन्भहियाई एवतियं०, मज्झिमा तिन्नि गमगा तहेव पच्छिमावि तिन्नि गमगा तहेव नवरं ठिती जहन्नेणं एकूणपन्नं राइंदियाई उक्कोसेणवि एगणपन्नं राइंदियाइं संवेहो उवजुंजिऊण भाणियचो ९॥ जइ चारिदिएहिंतो उववजह एवं चेव चरिंदियाणवि नव गमगा भाणियबा नवरं ॥८२७॥ एतेसु चेव ठाणेसु नाणत्ता भाणियवा सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसे० चत्तार
dain Education International
For Personal & Private Use Only
www.jainelibrary.org