________________
MEENA
व्याख्या- | कसम्बन्धियोऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्य श्रेणीप्रश्न 'अणंताओ'त्ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षिप्रज्ञप्तिः तत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असङ्ख्यात प्रदेशात्मकत्वालोकाकाशस्य, अलोकाकाशश्रेणीप्रश्ने
उद्देशः ३ अभयदेवी- | पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य । तथा 'लोगागाससेढीओ णं भंते ! पएसट्टयाए' इत्यादौ 'सिय
5संस्थानप्रदे. या वृत्तिः२६ | संखेजाओ सिय असंखेज्जाओ'त्ति अस्येयं चूर्णिकारव्याख्या-लोकवृत्तानिष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः
| शादिकृत
| युग्मादि श्रेणयस्ता द्वित्रादिप्रदेशा अपि संभवन्ति तेन ताः सङ्ख्यात प्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीका॥८६५॥
सू ७२८ | कारस्तु साक्षेपपरिहारं चेह प्राह-"परिमंडलं जहन्नं भणियं कडजुम्मवट्टियं लोए। तिरियाययसे ढीणं संखेजपएसिया किह
णु? ॥१॥ दो दो दिसासु एकेकओ य विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ वुड्डी किर जाव लोगंतो ॥२॥" | इत्याक्षेपः, परिहारस्तु-"अटुंसया पसजइ एवं लोगस्स न परिमंडलया। वट्टालेहेण तओ वुड्डी कडजुम्मिया जुत्ता ॥३॥" [लोके कृतयुग्मवर्तितं जघन्यं परिमण्डलं भणितं तियगायतश्रेणीनां सङ्ख्येयप्रदेशता कथं नु? ॥१॥ द्वौ द्वौ दिक्षु एकैकश्च | विदिक्षु एष कृतयुग्मः प्रथमपरिमण्डलाद वृद्धि स्तस्य यावल्लोकान्तः॥२॥ एवं लोकस्याष्टांशता प्रसज्यते न परिमण्डलता
ततो वृत्तालेखेन कृतयुग्मिका वृद्धियुक्ता ॥३॥] _पू. एवं च लोकवृत्तपर्यन्तश्रेणयः सङ्ख्यातप्रदेशिका भवन्तीति | 'नो अणंताओत्ति लोकप्रदेशानामनन्तत्वा-cggessag भावात् , 'उड्डमहाययाओ' 'नो संखेजाओ असंखेजाओ'त्ति यतस्तासामुच्छ्रितानामूर्ध्वलोकान्ता3. Beggaegessद दधोलोकान्तेऽधोलोकान्तादूद्ध लोकान्ते प्रतिघातोऽतस्ता ॥८६॥ असङ्ख्यातप्रदेशा एवेति, या अप्यधोलोककोण.
तो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपि न सहयातI|| प्रदेशा लभ्यन्ते, अत एव सूत्रवचनादिति ।।
115
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org