SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ NAMASALA हिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए ६ चेव ?, हंता गोयमा! चरमेहिंतो नेरइएहिंतो परमा जाव महावयणतराए चेव परमेहिंतो वा नेरइएहितो चरमा नेरइया जाव अप्पवेयणतरा चेव, से केण?णं भंते ! एवं वुचइ जाव अप्पवेयणतरा चेव ?, गोयमा ! शाठितिं पडुच्च, से तेणटेणं गोयमा ! एवं वुच्चइ जाव अप्पवेदणतरा चेव । अस्थि णं भंते ! चरमावि असुरकु-| |मारा परमावि असुरकुमारा ?, एवं चेव, नवरं विवरीयं भाणियचं, परमा अप्पकम्मा चरमा महाकम्मा, सेसर तं चेव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरड्या, वाणमंतरजोइसिय * |वेमाणिया जहा असुरकुमारा ॥(सूत्रं ६५५) 'अस्थि ण'मित्यादि, 'चरमावि'त्ति अल्पस्थितयोऽपि 'परमावि'त्ति महास्थितयोऽपि, 'ठिइं पडुच्चेति येषां नारकाणां || महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकापेक्षया भवन्ति, येषां त्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः । असुरसूत्रे 'नवरं विवरीयंति पूर्वोक्कापेक्षया विपरीतं वाच्यं, तच्चैवं-से नूणं भंते ! चरमेहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेवेत्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्ष अल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियाऽपेक्ष अल्पाश्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अल्पवेदनत्वं च पीडाभावापेक्षमवसेयमिति । 'पुढविक्काइए'त्यादि, औदारिकशरीरा अल्पस्थितिकेभ्यो महास्थितयो महाकदियो भवन्ति, महास्थितिकत्वादेव । वैमानिका अल्पवेदना इत्युक्तम् , अथ वेदनास्वरूपमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy