________________
AMA
व्याख्या-3 | विकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा ?हंता सिया, एवं जाव मणुस्सा, वाणमंतरजोइ
प्रज्ञप्तिः सियवेमाणिया जहा असुरकुमारा सेवं भंते ! २त्ति ॥ (सूत्रं ६५४)॥१९-४॥ अभयदेवी
| 'सिय भंते !'इत्यादि, 'सिय'त्ति 'स्युः भवेयु रयिका महाश्रवाः प्रचुरकर्मबन्धनात् महाक्रियाः कायिक्यादिक्रिया वृत्तिः२
||याणां महत्त्वात् महावेदना वेदनायास्तीव्रत्वात् महानिर्जराः कर्मक्षपणबहुत्वात् , एषां च चतुर्णा पदानां षोडश भङ्गा| ॥७६८॥ दभवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्वल्पत्वात् , शेषाणां
तु प्रतिषेधः । असुरादिदेवेषु चतुर्थभङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्च विशिष्टाविरतियुक्तत्वात् अल्पवेदनाश्च ४|| प्रायेणासातोदयाभावात् अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात् , शेषास्तु निषेधनीयाः, पृथिव्यादीनां तु चत्वार्यपि
पदानि तत्परिणतेर्विचित्रत्वात् सव्यभिचाराणीति षोडशापि भङ्गका भवन्तीति, उक्तञ्च-“बीएण उ नेरइया होति चउत्थेण सुरगणा सके। ओरालसरीरा पुण सबेहि पएहिं भणियबा ॥१॥” इति [द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः 8|| सर्वे । औदारिकशरीरिणः पुनः सर्वेषु पदेषु भणितव्याः ॥१॥]॥ एकोनविंशतितमशते चतुर्थः ॥ २१-४॥
१९ शतके उद्देशः ४ नारकादीनां महाल्पाश्रववत्वादि सू ६५४
॥७६८॥
चतुर्थे नारकादयो निरूपिताः, पञ्चमेऽपि त एव भङ्ग्यन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्अस्थि णं भंते ! चरिमावि नेरतिया परमावि नेरतिया ?, हंता अस्थि, से नूणं भंते ! चरमेहिंतो नेरइएहिंतो परमा नेरइया महाकम्मतराए चेव महस्सवतराए चेव महावेयणतराए चेव परमेहिंतो वा नेइरए
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org