SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ दि कइविहा णं भंते ! वेदणा प० १, गोयमा!दुविहा वेदणा प०, तं० निदाय अनिदा योनेरइया शंभंते !किं | १९ शतके प्रज्ञप्तिः निदायं वेदणं वेयंति अनिदायं जहा पन्नवणाए जाव वेमाणियत्ति।सेवं भंते! सेवं भंतेत्ति॥(सूत्रं ६५६)॥१९-५॥ उद्देशः ५ अभयदेवी ___ 'कई'त्यादि, 'निदा यत्ति नियतं दान-शुद्धिर्जीवस्य 'दैप शोधने' इतिवचनान्निदा-ज्ञानमाभोग इत्यर्थः तद्युक्ता वेद-18 || चरमपरम यावृत्तिः२] नाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये 'अणिदा यत्ति अनाभोगवती 'किं निदायति ककारस्य स्वार्थिक- नारकादी॥७६९॥ प्रत्ययत्वान्निदामित्यर्थः 'जहा पन्नवणाए'त्ति तत्र चेदमेवं-'गोयमा ! निदायपि वेयणं वेयंति अणिदायपि वेयणं वेयं नां महावेद ती'त्यादि ॥ एकोनविंशतितमशते पञ्चमः ॥ १९-५॥ | नादि वेद नासू६५५ resowerपञ्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् द्वीपसमुद्रा कहि णं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते ! दीवसमुद्दा ? एवं जहा है सू ६५७ जीवाभिगमे दीवसमुदुद्देसो सो चेव इहवि जोइसियमंडिउद्देसगवज्जो भाणियहो जाव परिणामो जीवउववाओ जाव अणंतखुत्तो सेवं भंतेत्ति ॥ (सूत्रं ६५७)॥ १९-६॥ | 'कहि ण'मित्यादि, 'एवं जहे'त्यादि, 'जहा इति यथेत्यर्थः, स चैवं-'किमागारभावपडोयारा णं भंते ! दीवसमुद्दा प० ?, गोयमा ! जंबुद्दीवाइया दीवा लवणाइया समुद्दा'इत्यादि, स च किं समस्तोऽपि वाच्यः ?, नैवमित्यत आह-'जोइ-|| समंडिओद्देसगवज्जो'त्ति ज्योतिषेन-ज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्जः तं PARAR ॥७६९॥ Join Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy