SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ विहायेत्यर्थः, ज्योतिषमण्डितोद्देशकश्चैवं-'जंबुद्दीवे णं भंते ! कइ चंदा पभासिंसु वा पभासंति पभासिस्संति वा ? कइ सूरिया तवइंसु वा ? इत्यादि, स च किय९रं वाच्यः इत्यत आह-'जाव परिणामो'त्ति स चायं-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पन्नत्ता ?' इत्यादि, तथा 'जीवउववाओ'त्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैवं-'दीवसमु| देसु णं भंते ! सबपाणा ४ पुढविकाइयत्ताए ६ उववन्नपुबा ?, हंता गोयमा ! असई अदुवा' शेषं तु लिखितमेवास्त इति ॥ एकोनविंशतितमशते षष्ठः॥ १९-६॥ षष्ठोद्देशके द्वीपसमुद्रा उक्तास्ते च देवावासा इति देवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्___ केवतिया णं भंते ! असुरकुमारभवणावाससयसहस्सा ५०१, गोयमा ! चउसद्धिं असुरकुमारभवणावाससयसहस्सा प०, ते णं भंते ! किंमया प०१, गोयमा ! सबरयणामया अच्छा सण्हा जाव पडिरूवा, तत्थ णं बहवे जीवा य पोग्गला य वक्कमति विउक्कमति चयंति उववजति सासया णं ते भवणा दवट्टयाए | वन्नपज्जवेहिं जाव फासपजवेहिं असासया, एवं जाव थणियकुमारावासा, केवतिया णं भंते ! वाणमंतर-| भोमेजनगरावाससयसहस्सा प०१, गोयमा ! असंखेज्जा वाणमंतरभोमेजनगरावाससयसहस्सा प०, ते णं भंते ! किंमया प०१ सेसं तं चेव, केवतियां णं भंते ! जोइसियविमाणावाससयसहस्सा ? पुच्छा, गोयमा ! Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy