________________
व्याख्या- असंखेजा जोइसियविमाणावाससयसहस्सा ५०, ते णं भंते ! किंमया प०?, गोयमा ! सवफालिहामया
१९ शतके प्रज्ञप्तिः अच्छा, सेसं तं चेव, सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा प०१, गोयमा! बत्तीसं
उद्देशः७ अभयदेवी-||8|| विमाणावाससयसहस्सा, ते णं भंते ! किंमया प०१, गोयमा! सबरयणामया अच्छा सेसं तं चेव जाव अणु-18 देवावासाः यावृत्ति तरविमाणा, नवरं जाणेयवा जत्थ जत्तेया भवणा विमाणा वा। सेवं भंते! २ ति॥(सूत्रं ६५८)॥१९-७॥ सू६५८ ॥७७०॥
'केवड्या ण'मित्यादि, "भोमेजनगर'त्ति भूमेरन्तर्भवानि भौमेयकानि तानि च तानि नगराणि चेति विग्रहः 'सवफा|लिहामय'त्ति सर्वस्फटिकमयाः॥ एकोनविंशतितमशते सप्तमः॥ १९-७॥
40@verसप्तमेऽसुरादीनां भवनादीत्युक्तानि, असुरादयश्च निवृत्तिमन्तो भवन्तीत्यष्टमे निवृत्तिरुच्यते इत्येवसम्बद्धस्यास्ये. |दमादिसूत्रम्
कतिविहाणं भंते ! जीवनिवत्ती प०१, गोयमा! पंचविहा जीवनिवत्ती प०, तं०-एगिदियजीवनिवत्तिए जाव पंचिंदियजीवनिवत्तिए, एगिदियजीवनिवत्तिए णं भंते ! कतिविहा प०-१, गोयमा! पंचविहा प०, तं०पुढविकाइयएगिदियजीवनिवत्ती जाव वणस्सइकाइयएगिदियजीवनिबत्ती, पुढविकाइयएगिदियजीवनिवत्ती णं भंते ! कतिविहा प०, गोयमा ! दुविहा प० तं०-सुहुमपुढविकाइयएगिदियजीवनिवत्ती य बादर
॥७७०॥ | पुढवी एवं चेव एएणं अभिलावेणं भेदो जहा वडगबंधो तेयगसरीरस्स जावसबसिद्धअणुत्तरोववातियक
dain Education International
For Personal & Private Use Only
www.janelibrary.org