________________
05
२५ शतके उद्देशः६
पुलाकादेः
पर्यवयोगकषायाः
व्याख्या-15 रिमाणतया कल्पितेन भागे हृते शतं लब्धं १००, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि
प्रज्ञप्तिः ९९००, पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीनमिअभयदेवी
त्यनन्तभागहीनः, 'असंखेज्जभागहीणे वत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य १०००० लोकाकाशप्रदेशपरिमाणेया वृत्तिः२
नासङ्ख्येयकेन कल्पनया पच्चाशत्प्रमाणेन भागे हृते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ च ॥९.०॥ शतानि ९८००, पूर्वभागलब्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासङ्खये
यकभागहारलब्धेन शतद्वयेन हीन इत्यसङ्ख्येयभागहीनः, 'संखेजभागहीणे व'त्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य
१०००० उत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्र, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव द| सहस्राणि ९००० पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसावुत्कृष्टसक्येयकभागहारलब्धेन ||
सहस्रेण हीनः, 'संखेजगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च सहस्र, ततश्चोत्कृष्टसहवेयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश सहस्राणि, स च तेनोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन गुणकारेण हीनः-अनभ्यस्त इति सक्येयगुणहीनः, 'असंखेजगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपयेवाग्रं 5 च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको
राशिजायते दश सहस्राणि, स च तेन लोकाकाशप्रदेशपरिमाणासयेयकेन कल्पनया पश्चाशत्प्रमाणेन गुणकारेण हीन
SHARIDURIAISIAISAIPAISA
॥९००॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org