SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐवक कोहमाणमायालोमेसु होजा, एवं उसेचि, एवं पडिसेवणाकुसीलेवि, कसायकुसीले गं पुच्छा, गोयमा। सकसायीहोजाणो अकसायी होना, जइसकसायीहोजा सेणं भंते! कतिसुकसाएसु होना,गीयमा! |चउसुवा तिसु था दोसु वा एगमि वा होजा, चउसु होमाणे चासु संजलणकोहमाणमायालीमेसु होला तिसु होमाणे तिसु संजलणमाणमायालोमेसु होना दोसु होमाणे संजलणमायालोमेसु होला एगमि होमाणे संजलणलोभे होजा, नियंठे णं पुच्छा गोयमा। णी सकसायी होजा अकसायीहोजा, जइअकसायी होना किं वसंतकसायी होजा खीणकसायी होना ?, गोयमा उपसंतकसायी चाहोबाखीणकसायी वा होजा, |सिणाए एवं चेच, नवरं गो उपसंतकसायी होजा, खीणकसायी होजा १८॥ (सूत्र ७६८) | "पुलागस्से'त्यादि, 'चरित्तपज्जय'त्ति चारित्रख-सर्वविरतिरूपपरिणामस्थ पर्यवा-भेदाश्चारित्रपर्थवास्ते च बुद्धिकृत्ता अविभागपलिच्छेदा विषयकृता वा सहाणसंनिगासणं ति स्वं-आत्मीयं सजातीयं स्थान-पर्धवाणामाश्रयः स्वस्थान|पुलाकादेः पुलाकादिरेव तस्य संनिकर्षः-संयोजनं स्वस्थानसंनिकर्षस्तेम, किं ?-'हीणे'त्ति विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षया अविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवा हीनास्तद्योगात्साधुरपि हीनः "तुल्लेत्ति तुल्यशुद्धिकपर्यवयोगात्तुल्यः 'अन्भहिय'त्ति विशुद्धत्तरपर्यवयोगादभ्यधिकः, 'सिय हीणे'त्ति अशुद्धसंयमस्थानव|र्त्तित्वात् 'सिय तुल्ले'त्ति एकसंयमस्थानवर्त्तित्वात् 'सिय अन्भहिए'त्ति विशुद्धतरसंयमस्थानवर्तित्वात् , 'अणंतभागहीणे ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश सहस्राणि १००००, तस्य सर्वजीवानन्तकेन शतप RECER-61-4 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy