SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रज्ञप्तिः अभयदेवीया वृत्तिः२/ ॥८९५॥ SOCOSSOS HUGO कम्मएसु होजा, एवं पडिसेवणाकुसीलेवि। कसायकुसीले पुच्छा, गोयमा ! तिसु वा चउसु वा पंचसु वा २५ शतके होजा, तिसु होजमाणे तिसु ओरालियतयाकम्मएसु होजा, चउसु होमाणे चउसु ओरालियवेउवियते उद्देशः६ याकम्मएसु होजा पंचसु होमाणे पंचसु ओरालियवेउवियआहारगतेयाकम्मएसु होजा, णियंठे सिणाओ य| पुलाकादे स्तीर्थलिंगजहा पुलाओ॥१०॥ (सूत्र ७६०) पुलाए णं भंते! किं कम्मभूमीए होज्जा अकम्मभूमीए होजा, शरीरभूमगोयमा ! जम्मणसंतिभावं पडुच्च कम्मभूमीए होना जो अकम्मभूमीए होजा, बउसे णं पुच्छा, गोयमा! यः सू जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा णो अकम्भूमीए होजा, साहरणं पडुच्च कम्मभूमीए वा होज्जा ७५८-७६१ अकम्मभूमीए वा होज्जा, एवं जाव सिणाए ॥११॥ (सूत्रं ७६१) __ 'तित्थे'त्ति सङ्के सति, 'कसायकुसीले त्यादि कषायकुशीलश्छद्मस्थावस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'अतित्थे वा होजे'त्युच्यते, अत एवाह-'जइ अतित्थे ॥ होजा किं तित्थयरे होज्जे'त्यादि । लिङ्गद्वारे लिङ्गं द्विधा-द्रव्यभावभेदात् , तत्र च भावलिङ्गं-ज्ञानादि, एतच्च म्वलि-18 अमेव, ज्ञानादिभावस्याहतानामेव भावात् , द्रव्यलिङ्गं तु वेधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलिङ्ग-रजोहरणादि, पर| लिहं च द्विधा-कुतीर्थिकलिक गृहस्थरिङ्ग चेत्यत आह-पुलाए णं भैते । किं सलिंगे'त्यादि । त्रिविधलिङ्गेऽपि भवेदू, द्रव्यलिङ्गानपेक्षत्वाच्चरणपरिणामस्येति ॥ शरीरद्वारं व्यकं । क्षेत्रद्वारे-'पुलाए णं भंते ! किं कम्मभूमीए'18॥८९५ ॥ इत्यादि, 'जम्मणसंतिभावं पडुच्च'त्ति जन्म-उत्पादः सद्भावश्च-विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेना-16 तित्यत्ति सङ्के सत्ति, कसादिति तदन्यापेक्षया द्रव्यभावभेदात, तत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy