SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आभिनिबोधिकादिज्ञानप्रस्तावात् ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह-'पुलाए णं भंते! केवइयं सुर्य | मित्यादि, 'जहन्नेणं अट्ठपवयणमायाओ'त्ति अष्टप्रवचनमातृपालनरूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्य भाव्यं, ज्ञानपूर्वकत्वाच्चारित्रस्य, तत्परिज्ञानं च श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतं बकुशस्य जघन्यतोऽपि |भवतीति, तच्च 'अढण्हं पवयणमाईणं' इत्यस्य यद् विवरणसूत्रं तत्संभाव्यते, यत्पुनरुत्तराध्ययनेषु प्रवचनमातृ5|| नामकमध्ययनं तद्गुरुत्वाद्विशिष्टतरश्रुतत्वाच्च न जघन्यतः संभवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुपादिना व्यभिचार इति ॥ तीर्थद्वारे पुलाए णं भंते ! किं तित्थे होज्जा अतित्थे होज्जा ?, गोयमा ! तित्थे होजा णो अतित्थे होजा, एवं बउ-IP सेवि, एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा! तित्थे वा होजा अतित्थे वा होजा, जह अतित्थे होजा किं तित्थयरे होजा पत्तेयबुद्धे होना ?, गोयमा ! तित्थगरे वा होजा पत्तेयवुद्धे वा होजा, एवं नियंठेवि, एवं सिणाएवि ८॥(सूत्रं ७५८) पुलाए णं भंते ! किं सलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होजा?, गोयमा ! दवलिंगं पडुच सलिंगे वा होज्जा अन्नलिंगे वा होजा गिहिलिंगे वा होजा, भावलिंगं पडुच्च नियमा सलिंगे होज्जा एवं जाव सिणाए ९॥ (सूत्रं ७५९) पुलाए णं भंते ! कइसु सरीरसु होजा, गोयमा ! तिसु ओरालियतेयाकम्मएम होज्जा, बउसे णं भंते ! पुच्छा, गोयमा ! तिसु वा चउसु वा होजा, तिसु होमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होमाणे चउसु ओरालियवेउवियतेया व्या. १५० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy