________________
व्याख्या- णस्स'त्ति तत्र दशविधं प्रत्याख्यानं 'अनागतमइकंत कोडीसहिय'मित्यादि प्राग्व्याख्यातस्वरूपम् , अथवा 'नवकारपोरि-18/२५ शतके
प्रज्ञप्तिः सीए' इत्याद्यावश्यकप्रसिद्धम् 'अन्नयरं पडिसेवेज'त्ति एकतरं प्रत्याख्यानं विराधयेत् , उपलक्षणत्वाच्चास्य पिण्डवि- | उद्देशः६ अभयदेवी- शुद्धयादिविराधकत्वमपि संभाव्यत इति ६॥ ज्ञानद्वारे
ज्ञानश्रुतेसू यावृत्तिः२
७५६-७५७ पुलाए णं भंते ! कतिसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसुवा होजा, दोसु होजमाणे दोसु ॥८९४॥ ४ आभिणिबोहियनाणे सुअनाणे होजा तिसु होमाणे तिसु आभिणिबोहियनाणे सुयनाणे ओहिनाणे होजा,
एवं बउसेवि, एवं पडिसेवणाकुसीलेवि, कसायकुसीले णं पुच्छा, गोयमा! दोसु वा तिसु वा चउसु वा होजा, दोसु होमाणे दोसु आभिणिबोहियनाणे सुयनाणे होजा, तिसु होमाणे तिसु आभिणिबोहियनाणसुयनाणओहिनाणेसु होजा अहवा तिसु होमाणे आभिणिबोहियनाणसुयनाणमणपज्जवनाणेसु होजा, चउसु होजमाणे चउसु आभिणियोहियनाणसुयनाणओहिनाणमणपज्जवनाणेसु होजा, एवं नियंठेवि । सिणाएणं पुच्छा, गोयमा! एगमि केवलनाणे होज्जा ॥ (सूत्रं ७५६) पुलाए णं भंते ! केवतियं सुयं अहिज्जेज्जा?, गोयमा ! जहन्नेणं नवमस्स पुवस्स ततियं आयारवत्थु, उक्कोसेणं नव पुबाई अहिजेजा । बउसे पुच्छा, गोय. मा! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं दस पुवाई अहिजेजा। एवं पडिसेवणाकुसीलेवि । कसायकु
॥८९४॥ ||सीले पुच्छा, गोयमा ! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोद्दस पुबाई अहिज्जेजा, एवं नियंठेवि। सिदाणाए पुच्छा, गोयमा ! सुयवतिरित्ते होज्जा ७॥ (सूत्रं ७५७)
dan Education International
For Personal & Private Use Only
www.jainelibrary.org