________________
ROCALISTRAS RIGH
ज्जा णो अपडिसेवए होजा, जइ पडिसेवए होजा किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए वा होजा?, गोयमा ! णो मूलगुणपडिसेवए होजा उत्तरगुणपडिसेवए होजा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेजा, पडिसेवणाकुसीले जहा पुलाए । कसायकुसीले णं पुच्छा, गोयमा ! णो पडिसेवए होजा अपडिसेवए होजा, एवं निग्गंथेवि, एवं सिणाएवि ६॥ (सूत्रं ७५५) _ 'पुलाए णं भंते ! किं सरागेत्ति सरागः-सकषायः॥ कल्पद्वारे-'पुलाए ण'मित्यादि 'पुलाए णं भंते ! किं ठियकप्पे'त्यादि, आचेलक्यादिषु दशसु पदेषु प्रथमपश्चिमतीर्थङ्करसाधवः स्थिता एव अवश्यं तत्पालनादिति तेषां स्थितिकरूपस्तत्र वा पुलाको भवेत् , मध्यमतीर्थङ्करसाधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाको भवेत् , एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति द्विधेति तमाश्रित्याह-'पुलाए णं भंते ! किं जिणकप्पे || | इत्यादि, 'कप्पातीते'त्ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र । 'कसायकुसीले ण'मित्यादौ 'कप्पातीते वा होज'त्ति र | कल्पातीते वा कपायकुशीलो भवेत् , कल्पातीतस्य छद्मस्थस्य तीर्थकरस्य सकपायित्वादिति । 'नियंठे 'मित्यादौ | 'कप्पातीते होज्ज'त्ति निर्ग्रन्थः कल्पातीत एव भवेद् , यतस्तस्य जिनकल्पस्थविरकल्पधा न सन्तीति । चारित्र
द्वारं व्यक्तमेव ॥ प्रतिसेवनाद्वारे च-पुलाए ण' मित्यादि, 'पडिसेवए'त्ति संयमप्रतिकूलार्थस्य सम्बलनकषायोदया| त्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः 'मूलगुणपडिसेवए'त्ति मूलगुणाः-प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन | सेवको मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः, 'दसविहस्स पचक्खा
T
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org