SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ARRIAGEMERGRICA गोयमा ! तिविहा अन्नाणनिवत्ती पं०, तं०-मइअन्नाणनिवत्ती सुयअन्नाणनिवत्ती विभंगनाणनिबत्ती, एवं जस्स जइ अन्नाणा जाववेमाणियाणं । कइविहाणं भंते !जोगनिवत्ती प०१, गोयमा! तिविहा जोगनिवत्ती प०, ४ तं०-मणजोगनिवत्ती वयजोगनिवत्ती कायजोगनिव्वत्ती, एवं जाववेमाणियाणं जस्स जइविहो जोगो। कइ| विहा णं भंते ! उवओगनिवत्ती प०, गोयमा ! दुविहा उवओगनिवत्ती प०, तं०-सागारोवओगनिवत्ती अणागारोवओगनिवत्ती एवं जाव वेमाणियाणं, [अत्र सङ्ग्रहगाथे वाचनान्तरे-जीवाणं निवत्ती कम्मप्पगडी सरीरनिवत्ती । सविंदियनिवत्ती भासा य मणे कसाया य॥१॥ बन्ने गंधे रसे फासे संठाणविही य होइ बोद्धयो । लेसादिट्ठीणाणे उवओगे चेव जोगे य॥२॥] सेवं भंते !२॥ (सूत्रं ६५९)॥१९-८॥ ___ 'कइविहे ण'मित्यादि, निवर्त्तनं-निवृत्तिनिष्पत्तिजविस्यैकेन्द्रियादितया निर्वृत्तिर्जीवनिर्वृत्तिः 'जहा वडुगबंधो तेय|| गसरीरस्स'त्ति यथा महल्लबन्धाधिकारेऽऽष्टमशते नवमोद्देशकाभिहिते तेजःशरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव दृश्येति ॥ पूर्व जीवापेक्षया निर्वृत्तिरुक्ता, अथ तत्कार्यतद्धर्मापेक्षया तामाह-'कइविहे'त्यादि, 'कसा| यनिवत्ति'त्ति कषायवेदनीयपुद्गलनिर्वर्त्तनं 'जस्स जं संठाणं'ति तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसां सूचीकलापसंस्थान वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चां मनुष्याणां च षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् ॥ एकोनविंशतितमशतेऽष्टमः ॥ १९-८॥ ->00 -- Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy