SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥७२८॥ परकडं दुक्खं वेदेति नो तदुभयकडं दुक्खं वेदेति, एवं जाव वेमाणियाणं । जीवाणं भंते!किं अत्तकडा वेयणा १७ चातके परकडा वेयणा पुच्छा, गोयमा! अत्तकडा वेयणा णो परकडा वेयणा णोतदुभयकडावेयणा एवं जाव वेमाणि | उद्देशः४ याणं,जीवाणं भंते ! किं अत्तकडं वेदणं वेदेति परक००० तदुभयक०००१, गोयमा! जीवा अत्तकडं प्राणातिपावेय. वे० नो परक नोतदुभय० एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ६०२)॥१७-४॥ तादे क्रिया: ___ 'तेण मित्यादि, ‘एवं जहा पढमसए छट्टद्देसए'त्ति अनेनेदं सूचितं-'सा भंते ! किं ओगाढा कजइ अणोगाढा कज्जइ,5 आत्मदिकृगोयमा ! ओगाढा कज्जइ नो अणोगाढा कजई' इत्यादि, व्याख्या चास्य पूर्ववत् । 'जंसमयं ति यस्मिन् समये प्राणा- तत्वंदुःखातिपातेन क्रिया-कर्म क्रियते इह स्थाने तस्मिन्निति वाक्यशेषो दृश्यः, 'जंदेसं'ति यस्मिन् देशे-क्षेत्रविभागे प्राणातिपातेन ६०१-६०२ क्रिया क्रियते तस्मिन्निति वाक्यशेषोऽत्रापि दृश्यः, 'जंपएसंति यस्मिन् प्रदेशे लघुतमे क्षेत्रविभागे ॥ क्रिया प्रागुक्ता सा च कर्म कर्म च दुःखहेतुत्वादुःखमिति तन्निरूपणायाह-'जीवाण'मित्यादि दण्डकद्वयम् । कर्मजन्या च वेदना |भवतीति तन्निरूपणाय दण्डकद्वयमाह-'जीवाण'मित्यादि ॥ सप्तदशशते चतुर्थः॥१७-४ ॥ दीनों सू ३ I चतुर्थोद्देशकान्ते वैमानिकानां वक्तव्यतोक्ता, अथ पञ्चमोद्देशके वैमानिकविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् कहिणं भंते ! ईसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा पण्णता ?, गोयमा ! जंबुद्दीवे २ मंदरस्स पञ्च ॥७२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy