________________
व्याख्या-1 तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिट्ठीए सवओ समंता समभिलोइया समाणा १५गोशाप्रज्ञप्तिः
खिप्पामेव सभंडमत्तोवगरणया एगाहचं कूडाहचं भासरासी कयायावि होत्था, तत्थ णं जे से वणिए तसिं लकशते अभयदेवी- वणियाणं हियकामए जाव हियसुहनिस्सेसकामए से णं अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए नियगं
आनन्दाय या वृत्तिः२ मा नगरं साहिए, एवामेव आणंदा! तववि धम्मायरिएणं धम्मोवएसएणं समणणं नायपुत्तेणं ओराले परियाए
गोशालोको
| वणिग्दृष्टा॥६७०॥ आसाइए ओराला कित्तिवन्नसहसिलोगा सदेवमणुयासुरे लोए पुवंति गुवंति थुवंति इति खलु समणे भगवं
वन्तःसू५४७ महावीरे इति०२, तंजदि मे से अजज किंचिवि वदति तो णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा वा वालेणं ते वणिया, तुमं च णं आणंदा ! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव० जाव साहिए, तं गच्छ णं तुम | आणंदा ! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमद्वं परिकहे हि । तए णं से आणंदे थेरे गोसालेणं मखलिपुत्तेणं एवं वुत्ते समाणे भीए जाव संजायभए गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति २ सिग्घं तुरियं सावत्थि नगरिं मज्झमज्झेणं निग्गच्छइ नि. जेणेव कोहए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा० २समणं भगवं महावीरं
॥६७०॥ तिक्खुत्तो आयाहिणं पयाहिणं करेति २ वंदति नमं० २ एवं व०-एवं खलु अहं भंते ! छट्टक्खमणपारणगंसि तुज्झेहिं अब्भणुन्नाए समाणे सावत्थीए नगरीए उच्चनीयजाव अडमाणे हालाहलाए कुंभकारीए जाव वीयी-2
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org