________________
अस्सादिए दोचाए वप्पाए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तच्चाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स चउत्थंपि वपि भिंदित्तए अवि याई उत्तमं महग्धं महरिहं ओरालं वइररयणं अस्सादेस्सामो, तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हियसुहनिस्सेसकामए ते वणिए एवं वयासी-एवं खलु देवा ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे जाव तचाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं होउ अलाहि पज्जत्तं एसा चउत्थी वप्पा मा भिजउ, चउत्थी णे वप्पा सउवसग्गा यावि होत्था, तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणस जाव परूवेमाणस्स एयमद्वं नो सद्दहंति जाव नो रोयंति, एयमढें असद्दहमाणा जाव अरोएमाणा तस्स वम्मीयस्स चउत्थंपि वपि भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुन्नं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुयलचंचलचलंतजीहं धरणितलवेणियभूयं उक्कडफुडकुडिलजडुलकक्खडविकडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेंतघोसं अणागलियचंडतिवरोसं समुहिं तुरियं चवलं धमंतं दिट्ठीविसं सप्पं संघटेति, तए णं से दिट्ठीविसे सप्पे तेहिं | वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसमिसेमाणे सणियं २ उद्देति २ सरसरसरस्स वम्मीयस्स सिहरतलं दुरूहेइ सि०२ आइच्चं णिज्झाति आ० २ ते वणिए अणिमिसाए दिट्ठीए सवओ समंता समभिलोएति,
धिरणितलवेणियभूयं उक्कडरियं चवलं धर्मतं दिठ्ठीवित वर उडेति २ सरसरसरस्स
मामिलोएति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org