SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ व्याख्याविज्ञेयः॥१॥ यः कषायांच्छापं प्रयच्छति स चारित्रे कुशीलो मनसा क्रोधादीन्निषेवमाणो भवति यथासूक्ष्मः ॥२॥ २५ शतके प्रज्ञप्तिः अथवाऽपि यस्तु कषायैर्ज्ञानादीनां विराधकः स ज्ञानादिकुशीलो ज्ञेयो व्याख्यानभेदेन ॥३॥] 'पढमसमयनियंठे' उद्देशः५ अभयदेवी- इत्यादि, उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तर्मुहूर्त्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिम्रन्थः निगोदा यावृत्तिः शेषेष्वप्रथमसमयनिम्रन्थः, एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः शेषेष्वितरः, सामान्येन तु यथासूक्ष्मेति नामच सू पारिभाषिकी सञ्ज्ञा, उक्तं चेह-"अंतमुहुत्तपमाणयनिग्गंथद्धाइ पढमसमयंमि । पढमसमयंनियंठो अन्नेसु अपढमसमओ ७४९-७५० ॥८९२॥ || सो॥१॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो । सेसेसु पुण अचरमो सामनेणं तु अहसुहुमो ॥२॥" उद्देशः ६ निर्ग्रन्थेषु [अन्तर्मुहुर्तप्रमाणनिम्रन्थाद्धायाः प्रथमसमये प्रथमसमयनिर्ग्रन्थः अन्येष्वप्रथमसमयः सः॥१॥ एवमेव तदद्धायाश्चरमसमये चरमसमयः यः शेषेषु स पुनरचरमः सामान्येन तु यथासूक्ष्मः ॥२॥] "अच्छवी'त्यादि, अच्छवी'त्ति अव्यथक इत्येके, छवियोगाच्छविः-शरीरं तद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपा-सखेदो व्यापारस्तस्या अस्तित्वात्क्षपी तन्निषेधादक्षपीत्यन्ये, घातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावादक्षपीत्युच्यते १ 'अशवलः' एकान्तविशु द्धचरणोऽतिचारपद्धाभावात् २'अकाशः' विगतघातिका ३ 'संशद्धज्ञानदर्शनधर' केवलज्ञानदर्शनधारीति दूध चतुर्थः अर्हन् जिनः केवलीत्येकार्थ शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकम् ४ 'अपरिश्रावी' परिश्रवति-आश्रवति || ८९२॥ कर्म बनातीत्येवंशीलः परिश्रावी तनिषेधादपरिश्रावी-अबन्धको निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः, उत्तराध्ययनेषु त्वहन जिनः केवलीत्ययं पञ्चमो भेद उक्ता, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदो न निकम्मी का अर्थ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy