SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ शील उपकरणबकुशः करचरणनखमुखादिदेहावयवविभूषाऽनुवर्ती शरीरबकुशः, स चायं द्विविधोऽपि पञ्चविधः, तथा चाह-बउसेण'मित्यादि, 'आभोगबउसे'त्ति आभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो बकुश आभोगबकुशः एवमन्येऽपि, इहाप्युक्तम्-"आभोगे जाणंतो करेइ दोसं अजाणमणभोगे । मूलुत्तरेहिं संवुड विवरीअ असंवुडो होइ ॥१॥ अच्छिमुह मज्जमाणो होइ अहासुहुमओ तहा बउसो । अहवा जाणिज्जतो असंवुडो संवुडो इयरो॥२॥"जानानो दोषं करोत्याभोगः अजानानोऽनाभोगो मूलोत्तरयोः संवृतोऽसंवृतो भवतीतरः॥१॥ अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः। अथवा ज्ञायमानोऽसंवृतः इतरः संवृतः॥२॥] 'पडिसेवणाकु४. सीले यत्ति तत्र सेवना-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिषेवणा तया कुशीलः प्रतिसेवनाकुशील: 'कसायकुसीले'त्ति | कषायैः कुशील कषायकुशीलः 'नाणपडिसेवणाकुसीले'त्ति ज्ञानस्य प्रतिषेवणया कुशीलो ज्ञानप्रतिषेवणाकुशील: एवमन्येऽपि, उक्तञ्च-"इह नाणाइकुसीलो उवजीवं होइ नाणपभिईए । अहसुहुमो पुण तुस्से एस तवस्सित्तिसंसाए॥१॥"||| [ ज्ञानप्रभृतिकानुपजीवन्निह ज्ञानादिकुशीलो भवति यथासूक्ष्मः पुनरेष तपस्वीति प्रशंसया तुष्यति ॥१॥"] 'नाणकसायकुसीले त्ति ज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुशीलः, एवमन्येऽपि, इह गाथाः-"णाणंदसणलिंगे जो जुंजइ कोहमाणमाईहिं । सो नाणाइकुसीलो कसायओ होइ विन्नेओ ॥१॥चारित्तंमि कुसीलो कसायओ जो पयच्छई सावं । मणसा कोहाईए निसेवयं होइ अहसुहुमो ॥२॥अहवावि कसाएहिं नाणाईणं विराहओ जो उ।सो नाणाइकुसीलो णेओ वक्खाणभेएणं ॥३॥" ज्ञानदर्शनलिङ्गानि यः क्रोधमानादिभिर्युनक्ति स ज्ञानादिकुशीलः कषायतो भवति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy