________________
केनचिद्वत्तिकृतेहान्यत्र च ग्रन्थे व्याख्यातस्तत्र चैवं संभावयामः-शब्दनयापेक्षयैतेषां भेदो भावनीयः शक्रपुरन्दरादिवदिति, प्रज्ञापनेति गतम् ॥ अथ वेदद्वारे-'नो अवेयए होज्जत्ति पुलाकबकुशप्रतिसेवाकुशीलानामुपशमक्षपकनेण्योरभावात् 'नो इत्थिवेयए'त्ति स्त्रियाः पुलाकलब्धेरभावात् 'पुरिसनपुंसगवेयए'त्ति पुरुषः सन् यो नपुंसकवेदको वर्द्धितकत्वादिहै भावेन भवत्यसौ पुरुषनपुंसकवेदकः न स्वरूपेण नपुंसकवेदक इतियावत् । 'कसायकुसीले ण'मित्यादि, 'उवसंतवेदए है।
वा होजा खीणवेयए वा होज'त्ति सूक्ष्मसम्परायगुणस्थानकं यावत् कषायकुशीलो भवति, स च प्रमत्ताप्रमत्तापूर्व8 करणेषु सवेदः अनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसम्पराये चेति, 'नियंठे ण' मित्यादौ ४ 'उवसंतवेयए वा होज्जा खीणवेयए वा होज'त्ति श्रेणिद्वये निर्ग्रन्थत्वभावादिति । 'सिणाए ण' मित्यादौ 'नो उवसंतवेयए होजा खीणवेयए होज'त्ति क्षपकश्रेण्यामेव स्नातकत्वभावादिति ॥ रागद्वारे
पुलाए णं भंते । किं सरागे होजा वीयरागे होजा?, गोयमा ! सरागे होजा णो वीयरागे होजा, एवं जाव कसायकुसीले । णियंठे णं भंते ! किं सरागे होजा? पुच्छा, गोयमा ! णो सरागे होजा वीयरागे * होजा, जइ वीयरागे होजा किं उवसंतकसायवीयरागे होजा खीणकसायवीयरागे वा होजा?, गोयमा! उवसंतकसायवीयरागेवा होजाखीणकसायवीयरागेवा होज्जा, सिणाए एवं चेव, नवरंणो उवसंतकसायवीय-8 रागे होजा खीणकसायवीयरागे होज्जा ३ ॥ (सूत्रं७५२) पुलाए णं भंते ! किं ठियकप्पे होजा अट्ठियकप्पे होजा? गोयमा ! ठियकप्पे वा होजा अद्वियकप्पे वा होजा, एवं जाव सिणाए। पुलाए गंभंते ! किं जिणकप्पे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org