________________
व्याख्या- 'महरिहं'ति महतां योग्यं विमलं'ति विगतागन्तुकमलं 'निम्मलं'ति स्वाभाविकमलरहितं 'नित्तलं'ति निस्तलमति- १५ गोशाप्रज्ञप्तिः तमित्यर्थः 'निकलं'ति निष्कलं त्रासादिरत्नदोषरहितं 'वइररयणं'ति वज्राभिधानरलं, 'हियकामए'त्ति इह हितं
दिलकशते अभयदेवीअपायाभावः 'सुहकामए'त्ति सुखं-आनम्दरूपं 'पत्थकामए'त्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु 'आणुकंपिए'त्ति अनु
पणिग्दृष्टाया वृत्तिः२/ कम्पया चरतीत्यानुकम्पिकः 'निस्सेयसिए'त्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तैरेव गुणैः
न्तादि ॥६७२॥
कैश्चिद्युगपद्योगमाह-हिए'त्यादि, तं होउ अलाहि पज्जतंणे'त्ति तत्-तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाःप्रतिषेधवाच
कत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताःणे'त्ति नः-अस्माकं सउवसग्गा यावित्ति इह चापीतिसम्भावनार्थः,'उ8 गविसं ति दुर्जरविषं 'चंडविसं ति दष्टकनरकायस्य झगिति व्यापकविष घोरविसंति परम्परया पुरुषसहस्रस्यापि हननसम-12
र्थविर्ष 'महाविषं ति जम्बूद्वीपप्रमाणस्यापि देहस्य ब्यापनसमर्थविषम् 'अइकायमहाकाय'ति कायान् शेषाहीनामतिक्रान्तोऽतिकायोऽत एब महाकायस्ततः कर्मधारयः, अथवाऽतिकायानां मध्ये महाकायोऽतिकायमहाकायोऽतस्तं, 'मसिमूसाका|लग'त्ति मषी-कज्जलं मूषा च-सुवर्णादितापनभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुन्नं ति नय| नविषेण-दृष्टिविषेण रोषेण च पूर्णो यः स तथा तम् 'अंजणपुंजनिगरप्पगासं'ति अञ्जनपुञ्जानां निकरस्येव प्रकाशो
दीप्तिर्यस्य स तथा तं, पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, 'रत्तच्छं'ति रक्ताक्षं 'जमलजुयलचंचल- ॥६७२॥ 8||चलंतजीहंति जमलं-सहवर्ति युगलं-द्वयं चञ्चलं यथा भवत्येवं चलन्त्योः -अतिचपलयोर्जिह्वयोर्यस्य स तथा तं, प्राकृ-12 | तत्वाच्चैवं समासः, 'धरणितलवेणिभूयंति धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदी-II
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org