SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ थ्यदनं - शम्बलं तत्तथा, 'अगामियं'ति अग्रामिकां अकामिकां वा-अनभिलाषविषयभूताम् 'अणोहियं ति अविद्यमानजलौघिकामतिगहनत्वेनाविद्यमानोहां वा 'छिन्नावा यंति व्यवच्छिन्नसार्थघोपाद्यापातां 'दीहम' ति दीर्घमार्गां दीर्घकालां वा 'किण्हं किन्होभासं' इह यावत्करणादिदं दृश्यं - 'नीलं नीलोभासं हरियं हरिओभास' मित्यादि, व्याख्या चास्य प्राग्वत्, 'महेगं वम्मीयं'ति महान्तमेकं वल्मीकं 'वप्पुओ' त्ति वपूंषि - शरीराणि शिखराणीत्यर्थः 'अन्भुग्गयाओ'त्ति अभ्युद्वतान्यवोद्गतानि वोच्चानीत्यर्थः 'अभिनिसढाओ' त्ति अभिविधिना निर्गताः सटाः - तदवयवरूपाः केशरिस्कन्धसटावद् येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धगतं स्वरूपमथ तिर्यगाह - 'तिरियं सुसंपगहियाओ' त्ति 'सुसंप्रगृहीतानि ' सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि ? इत्याह- 'अहे पणगद्धरूवाओ'त्ति सर्पार्द्धरूपाणि यादृशं पन्नग| स्योदरच्छिन्नस्य पुच्छत ऊङ्खकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, पन्नगार्द्धरूपाणि | चर्वणादिनाऽपि भवन्तीत्याह - 'पन्नगद्ध संठाणसंठियाओ'त्ति भावितमेव । 'ओरालं उद्गरयणं आसाइस्सामो' त्ति अस्यायमभिप्रायः - एवंविधभूमिगर्त्ते किलोदकं भवति वल्मीके चावश्यम्भाविनो गर्त्ताः अतः शिखरभेदे गतः प्रकटो भवि ष्यति तत्र च जलं भविष्यतीति, 'अच्छे'ति निर्मलं 'पत्थं' ति पथ्यं - रोगोपशमहेतुः 'जच्च' ति जात्यं संस्काररहितं 'तणुयं'ति तनुकं सुजरमित्यर्थः 'फालियवण्णाभं'ति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव 'ओरालं' ति प्रधानम् 'उदगरयणं' ति उदकमेव रत्नमुदकरत्नं उदकजातौ तस्योत्कृष्टत्वात्, 'वाहणाईं पज्जेति त्ति बलीवर्दादिवाहनानि पाययन्ति 'अच्छे' ति निर्मलं 'जचं 'ति अकृत्रिमं 'तावणिज्जं'ति तापनीयं तापसहं 'महत्थं ति महाप्रयोजनं 'महग्घं'ति महामूल्यं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy