SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ COSASSASSARIGA सेढीए उववजमाणे दुसमइएणं विग्गहेण'मित्यादि, यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तने उपरितने वा प्रतरे विश्रेदाण्यां स्यात्तदा द्विवक्राश्रेणिः स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते-'दुहओवंकाए' इत्यादि 'एवं आउकाइएसुवि चत्तारि आलावगा'इत्येतस्य विवरणं 'सुहुमेही'त्यादि । बादरस्तेजस्कायिकसूत्रे रत्नप्रभाग-2 क्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्तेत्ति तद्वादरतेजसामन्यत्रोत्पादासम्भवादिति । 'वीससु ठाणेसु'त्ति, पृथिव्यादयः पञ्च सूक्ष्मवादरभेदाद् द्विधेति दश, ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदादिशतिरिति । इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि, एवं पश्चिमान्तादिगमानामपि, ततश्चैव रत्नप्रभाप्रकरणे सर्वाणि षोडश शतानि गमानामिति । शर्कराप्रभाप्रकरणे बादरतेजस्कायिकसूत्रे 'दुसमइएण वेत्यादि, इह शर्कराप्रभापूर्वचरमान्तान्मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणिर्नास्तीति 'एगसमइएण'मितीह नोक्तं, 'दुसमइएण'मित्यादि त्वेकवक्रस्य , द्वयोर्वा सम्भवादुक्तमिति ॥ अथ सामान्येनाधःक्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह___ अपजत्तसुहुमपुढविकाइए णं भंते! अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए २ जे भविए उडलोयखेत्तनालीफ बाहिरिल्ले खेत्ते अपज्जत्तसुहमपुढविकाइयत्ताए उववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेज्जा?, गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेजा?, से केणटेणं भंते ! एवं बुचा तिसमइएण वा चउसमइएण वा विग्गणं उववजेजा?, गोयमा! अपजत्तसुहमपुढविकाइए णं अहोहै लोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए स० २ जे भविए उडलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्त Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy