SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ३४ शतके | उद्दे.१ पृथ्व्यादीनामुत्पादः सू८५० व्याख्या ४ गोयमा! मए सत्त सेढीओ पं० तं०-उज्जुयायता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसप्रज्ञप्तिः मइएणं विग्गहेणं उववजेजादुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणढणं, अभयदेवी- एवं पज्जत्तएसुवि बायरतेउक्काइएसु, सेसं जहारयणप्पभाए, जेऽवि बायरतेउकाइया अपजत्तगा य पजत्तगाय यावृत्तिः२ समयखेत्ते समोहणित्ता दोचाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पुढविकाइएसु चउबिहेसु आउक्काइएसु चउ ॥९५६।। विहेसु तेउकाइएसु दुविहेसु वाउकाइएसु चउविहेसु वणस्सइकाइएसु चउबिहेसु उववजंति तेऽवि एवं चेव दुसमइएण वा तिसमइएण वा विग्गहेण उववाएयवा, बायरतेउक्काइया अपजत्तगा य पजत्तगा य जाहे तेसु चेव उववजंति ताहे जहेव रयणप्पभाए तहेव एगसमइयदुसमइयतिसमइयविग्गहा भाणियवा सेसं जहेव रयणप्पभाए तहेव निरवसेसं, जहा सक्करप्पभाए वत्तवया भणिया एवं जाव अहे सत्तमाएवि |भाणियवा ॥ (सूत्रं ८५०)॥ 'कइविहे'इत्यादि, इदं च लोकनाडी प्रस्तीर्य भावनीयं, 'एगसमइएणव'त्ति एकः समयो यत्रास्त्यसावेकसामयिकस्तेन 'विग्गहेणं'ति विग्रहे-वक्रगतौ च तस्य सम्भवाद्गतिरेव विग्रहः विशिष्टो वा ग्रहो-विशिष्टस्थानप्राप्तिहेतुभूता गतिर्विग्रहस्तेन, तत्र 'उज्जुआययाए'त्ति यदा मरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता श्रेणिर्भवति, तया च गच्छत एकसामयिकी गतिः स्यादित्यत उच्यते-'एगसमइएण'मित्यादि, यदा पुनमरणस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्तते तदैकतोवक्रा श्रेणिः स्यात् समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते-एगओवंकाए ॥९५६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy