SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ व्याख्यालेश्यासु तु तिसृषु षविंशतिर्भङ्गाः-एकवचनान्तत्वे ३ बहुवचनान्तत्वे ३ तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येक २१ शतके प्रज्ञप्तिः दिचतुर्भङ्गिकाभावाद् द्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति । 'दिट्ठी'त्यादि, दृष्टिपदादारभ्येन्द्रियपदं यावदु वर्गः १ अभयदेवी- |दुत्पलोद्देशकवन्नेयं, तत्र दृष्टौ मिथ्यादृष्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत | शालीकया वृत्तिः२/ | एव वाच्यं । 'से णं भंते'इत्यादिना 'असंखेज काल' मित्येतदन्तेनानुबन्ध उक्तः, अथ कायसंवेधमाह-'से ण'मित्यादि, हान्दादिउद्दे. ॥८०१॥ 'एवं जहा उप्पलुद्देसए'त्ति, अनेन चेदं सूचितं-'गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंज्ज्जाई २-१० कभवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज काल'मित्यादि, 'आहारो जहा उप्पलुद्देसए'त्ति एवं लायादिचासौ-'ते णं भंते ! जीवा किमाहारमाहारेंति ?, गोयमा! दवओ अणंतपएसियाई' इत्यादि, 'समुग्धाए' इत्यादि, xi मूलादिवअनेन च यत्सूचितं तदर्थलेशोऽयं-तेषां जीवानामाद्यास्त्रयः समुद्घातास्तथा मारणान्तिकसमुद्घातेन समवहता नियन्ते गः२-१० असमवहता वा, तथोद्वृत्तास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति ॥ एकविंशतितमशते प्रथमः ॥ २१-१॥ ६८९.६९० अह भंते ! साली वीही जाव जवजवाणं एएसिणं जे जीवा कंदत्ताए वक्कमंति ते णं भंते!जीवा कओहिंतो उववजंति एवं कंदाहिकारेण सच्चेव मूलुद्देसो अपरिसेसो भाणियबो जाव असति अदुवा अर्णतखुत्तो ॥८०१॥ सेवं भंते २त्ति ॥२१-२॥ एवं खंधेवि उद्देसओ नेयवो ॥२१-३॥ एवं तयाएवि उद्देसो भाणियबो॥ २१-४॥ दिसालेवि उद्देसोभाणियो॥२१-५॥ पवालेवि उद्देसोभाणियबो॥२१-६॥पत्तेवि उद्देसो भाणियबो॥२१-७॥ एए RECOREGAON भवादेसेणं जह भंते ! जीवदा अंतोमुहुत्ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy