________________
SAMAANEMALSOCIAL
होइ । जो जं अपत्तपुवं पावइ सो तेण पढमो उ ॥१॥” इति [ यो येन प्राप्तपूर्वो भावः स तस्याप्रथमो भवति । यो यमप्राप्तपूर्व प्राप्नोति स तस्य प्रथमः ॥ १ ॥] 'एवं नेरइए'त्ति नारकोऽप्यप्रथमः अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति । 'सिद्ध णं भंते !' इत्यादौ 'पढमे'त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति ॥ आहारकद्वारे-'आहारए ण'मित्यादि, आहारकत्वेन नो प्रथमः अनादिभवेऽनन्तशः प्राप्तपूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन न पृच्छयते, अनाहारकत्वात्तस्येति । 'अणाहारए ण'मित्यादौ, 'सिय पढमे त्ति स्यादिति-कश्चिज्जीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिच्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्यानन्तशो भूतपूर्वत्वादिति । 'एक्केके पुच्छा भाणियवत्ति यत्र किल पृच्छावाक्यमलिखितं | तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः। भव्यद्वारे-'भवसिद्धीए'इत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च है यथाऽऽहारकोऽभिहितः एवं वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एव
मभवसिद्धिकोऽपि, 'नोभवसिद्धियनोअभवसिद्धिए णं' इह च जीवपदं सिद्धपदं च दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात् , तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम् ॥ सज्ञिद्वारे'सन्नी ण'मित्यादि, सञी जीवः सज्ञिभावेनाप्रथमोऽनन्तशः सज्ञित्वलाभात्, 'विगलिंदियवजं जाववेमाणिए'त्ति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वा शेषा नारकादिवैमानिकान्ताः सज्ञिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसळ्यपि नवरं 'जाव वाणमंतर'त्ति असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु हि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org