________________
दिपज्जत्तीहिं पंचहिं अपज्जत्तीहिं जहा आहारओ सवत्थ एगत्तपुहुत्तेणं दंडगा भाणियबा १४ ॥ इमा लक्खणव्याख्या
5| १८ शतके प्रज्ञप्ति जागा
गाहा-जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ । अचंतविओगो जस्स जेण भावेण सो चरिमो उद्देशः१ अभयदेवी-8॥१॥ सेवं भंते ! २ जाव विहरति ॥ (सूत्रं ६१६)॥१८-१॥
जीवादीनां या वृत्तिःला 'पढमे त्यादि, तत्र 'पढमेत्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, स चास्य
प्रथमचरम प्रथमः १ 'विसाहत्ति विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः २ 'मागंदिए'त्ति माकन्दीपुत्राभिधानानगारो
त्वे सू ६१६ ॥७३३॥
पलक्षितो माकन्दिकस्तृतीयः ३ 'पाणाइवाय'त्ति प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थः ४ 'असुरे य'त्ति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः ५'गुल'त्ति गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः६ केवलि'त्ति केवल्यादिविषयः केवली | सप्तमः ७ "अणगारे'त्ति अनगारादिविषयोऽनगारोऽष्टमः ८ 'भविय'त्ति भव्यद्रव्यनारकादिप्ररूपणार्थों भव्यो नवमः ९ 'सोमिल'त्ति सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः १०, 'अट्ठारसे'त्ति अष्टादशशते एते उद्देशका इति ॥ तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह-'तेण मित्यादि, उद्देशकद्वारसग्रहणी चेयं गाथा क्वचिदृश्यते-“जीवाहारगभवसन्निलेसादिट्टी य संजयकसाए । णाणे जोगुवओगे वेए य सरीरपज्जत्ती ॥१॥” अस्याश्चार्थ उद्देशकार्थाधिगम्यः, तत्र |प्रथमद्वाराभिधानायाह-'जीवेणं भंते'इत्यादि, जीवो भदन्त ! 'जीवभावेन' जीवत्वेन किं 'प्रथम' प्रथमताधर्म
युक्तः ?, अयमर्थः-किं जीवत्वमसत्प्रथमतया प्राप्त उत 'अपढमें'त्ति अप्रथमः-अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रो- ॥७३॥ सत्तरं-'नो पढमे अपढमे त्ति, इह च प्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-"जो जेण पत्तपुवो भावो सो तेणऽपढमओ
CROADSSSSOCIAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org