________________
व्याख्याप्रज्ञप्तिः अभयदेवी
धुवृत्त ति यस्य नारकादेर्या कृष्णादिसाशनामिवेति, एतदेवाह-अलेले प्रथम त्यस्य तत्प्रथमतया स
प्रथमत्वमय अपढमे'त्ति कश्चित्सम्यादा धमिति, एवं एगिदियशम इत्येवं वाच्यः, प्रथम भावात् । मित्र
॥७३४॥
MOREGAORESCREENER
सज्ञिष्वपि भूतपूर्वगत्याऽसज्ञित्वं लभ्यते असज्ञिनामुत्पादात् , पृथिव्यादयस्त्वसज्ञिन एव, तेषां चाप्रथमत्वमनन्त- १८ शतके स्तल्लाभादिति, उभयनिषेधपदं च जीवमनुष्यसिद्धेषु लभ्यते, तत्र च प्रथमत्वं वाच्यमत एवोकं-नोसञीत्यादि ॥ लेश्या- R उद्देशः १ द्वारे-'सलेसे ण'मित्यादि 'जहा आहारए'ति अप्रथम इत्यर्थः अनादित्वात्सलेश्यत्वस्येति 'नवरं जस्स जा लेसा अत्थि'- जीवादीनां त्ति यस्य नारकादेर्या कृष्णादिलेश्याऽस्ति सा तस्य वाच्या, इदं च प्रतीतमेव, अलेश्यपदं तु जीवमनुष्यसिद्धेष्वस्ति, तेषां च प्रथमचरम प्रथमत्वं वाच्यं, नोसज्ञिनोअसंज्ञिनामिवेति, एतदेवाह- अलेसे णमित्यादि ॥ दृष्टिद्वारे-'सम्मद्दिविए ण'मित्यादि, 'सिय
त्वे सू ६१६ |पढमे सिय अपढमें त्ति कश्चित्सम्यग्दृष्टिीवः सम्यग्दृष्टितया प्रथमो यस्य तत्प्रथमतया सम्यग्दर्शनलाभः कश्चिचामथमो|
येन प्रतिपतितं सत् सम्यग्दर्शनं पुनर्लब्धमिति, 'एवं एगिदियवजंति एकेन्द्रियाणां सम्यक्त्वं नास्ति ततो नारकादि| दण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षया त्वप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् । 'मिच्छादिड्डी'त्यादि, 'जहा आहारगति एकत्वे पृथक्त्वे च मिथ्यादृष्टीनामप्रथमत्वमित्यर्थः, अनादित्वान्मिथ्यादर्शनस्येति । 'सम्मा| मिच्छादिट्टी'त्यादि 'जहा सम्मदिहि'त्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, 'नवर |जस्स अस्थि सम्मामिच्छत्तंति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्रथमाप्रथमचिन्तायामधिकर्त्तव्यः ॥8॥७३॥ संयतद्वारे-'संजए'इत्यादि, इह च जीवपदं मनुष्यपदं चैते द्वे एव स्तः, तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरक्तस्तथाऽसौ वाच्यः, स्यात्प्रथमः स्यादप्रथम इत्यर्थः, एतच्च संयमस्य प्रथमेतरलाभापेक्षयाऽवसेयमिति 'अस्संजए जहा आहारए'त्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org