________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥८०३ ॥
नंदिरुक्खपिप्पलिसतरपिलक्खुरुक्खकाउंबरियकुच्छु भरियदेवदालितिलगलउयछत्तोह सिरीससत्तवन्नदहिवन्नलोधव चंदणअज्जुणणीवकुडुगकलंबाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयवा जाव बीयं ॥ तइओ वग्गो समन्तो ॥ २२-३ ॥ अह भंते ! वाइंगणिअल्लइपोडइ एवं जहा पनवणाए गाहाणुसारेण णेयवं जाव गंजपाडलावासिअंकोल्लाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयन्वा जाव बीयंति निरवसेसं जहा वंसवग्गो || चउत्थो वग्गो समत्तो ॥ २२४ ॥ अह भंते ! सिरियकाणवना लिय कोरंदगबंधु| जीवग मणोज्जा जहा पन्नवणाए पढमपदे गाहाणुसारेणं जाव नलणी य कुंदमहाजाईणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा सालीणं ॥ पंचमो वग्गो सम्मतो ॥ २२५ ॥ अह भंते ! पूसफलिकालिंगी तुंबीत उसीएलावालुंकी एवं पदाणि छिंदियवाणि पन्नवणागाहाणुसारेणं जहा तालवग्गे जाव दधिफोल्लइकाक लिसोक्कलिअक्कबोंदीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उ० कायवा जहा तालवग्गो नवरं फलउसे ओगाहणाए जहन्ने अंगुल० असंखे० भागं उक्को० धणुहपुहुत्तं ठिती सवत्थ जहनेणं अंतोमु० उक्कोसेणं वासपुहत्तं सेसं तं चैव ॥ छट्टो वग्गो समत्तो ॥ २२-६ ॥ एवं छवि वग्गेसु सट्ठि उद्देसगा भवंति ॥ (सूत्रं ६९१ ) बावीसतिमं सयं सम्मत्तं ॥ २२ ॥
'ताले 'त्यादि, तत्र 'ताले 'ति ताडतमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशकं च
Jain Education International
For Personal & Private Use Only
*
२२ शतके तालादिमूलादि वर्गाः ६ सू
६९१
॥८०३॥
www.jainelibrary.org