SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ | स्यानन्तवृत्तिताऽनुचिन्तनं 'विष्परिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनम् 'असुभाणुप्पे| ह'त्ति संसाराशुभत्वानुचिन्तनम् 'अवायाणुप्पेह' त्ति अपायानां प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा- अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेवने तपो भवतीति| कृत्वेति ॥ व्युत्सर्गसूत्रे - 'संसारविसग्गो' ति नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविसग्गो' त्ति | ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥ पञ्चविंशतितमशते सप्तमः ॥ २५॥७ ॥ सप्तमोदेशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति ते च नारकादयस्तेषां च यथोत्पादो भवति तथाऽष्ट| मेऽभिधीयते इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् — रायगिहे जाव एवं वयासी- नेरइया णं भंते ! कहं उववज्जंति ?, से जहानामए - पवए पवमाणे अज्झव साणनिवत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उवसंपज्जित्ताणं विहरह एवामेव | एएवि जीवा पवओविव पवमाणा अज्झवसाणनिवत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहित्ता | पुरिमं भवं उवसंपज्जित्ताणं विहरन्ति । तेसि णं भंते ! जीवाणं कहूं सीहा गती कहं सीहे गतिविसए प० १, गोयमा ! से जहानामए - केइ पुरिसे तरुणे बलवं एवं जहा चोदसमसए पढमुद्देसए जाव तिसमएण वा विग्गहेणं उववज्जंति, तेसि णं जीवाणं तहा सीहा गई तहा सीहे गतिविसए प० । ते णं भंते! जीवा कहं परभवियाउयं पकरेंति ?, गोयमा ! अज्झवसाणजोगनिवत्तिएणं करणोवाएणं एवं खलु ते जीवा परभवि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy