SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ व्याख्यारुइ'त्ति आगमात्तत्त्वश्रद्धानम् 'ओगाढरुइ'त्ति अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिः अथवा २५ शतके प्रज्ञप्तिः 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, 'आलंबण'त्ति धर्मध्यानसौधशिखरारोहणार्थ उद्देशः७ अभयदेवी-5 यान्यालम्ब्यन्ते तान्यालम्बनानि-वाचनादीनि, 'अणुप्पेह'त्ति धर्मध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, | ध्यानानि यावृत्तिः२ 'पुहुत्तवियक्के सवियारे'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो से व्युत्सर्गः सू नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचारः-अर्थाद्व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्य ८०३-८०४ ॥९२६॥ स्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः १ 'एगत्तवियक्के अवियार'त्ति एकत्वेनअभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति २ 'सुहुमकिरिए अणियहि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्तत इत्यनिवर्ति वर्द्धमानपरिणामत्वात् , एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३ 'समुच्छिन्नकिरिए अप्पडिवाइ'त्ति समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम् , 'अबहे'त्ति देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथम् 'असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्म ॥९२६॥ पदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगे'त्ति देहादात्मनः आत्मनो वा सर्वसंयोगानां विवेचनं| बुद्ध्या पृथक्करणं विवेकः ४ 'विउसग्गे'त्ति व्युत्सर्गो-निस्सङ्गतया देहोपधित्यागः 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तान Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy