________________
FACASHAGALLERS
स्ये ति ४।'कंदणय'त्ति महता शब्देन विरवणं 'सोयणय'त्ति दीनता तिप्पणय'त्ति तेपनता तिपः क्षरणार्थत्वादश्रुविमोचनं 'परिदेवणय'त्ति परिदेवनता-पुनः पुनः क्लिष्टभाषणतेति । 'हिंसाणुबंधि'त्ति हिंसा-सत्त्वानां वधबन्धबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तां करोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबंधो वा यत्रास्ति तद्धिंसानुबन्धि 'मोसाणुबंधि'त्ति मृषा-असत्यं तदनुबध्नाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि 'तेयाणुबंधि'त्ति स्तेनस्यचौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि 'सारक्खणाणुबंधि'त्ति संरक्षणे-सोपायैः परित्राणे विषयसाधनस्य धनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, 'ओस्सन्नदोसे'त्ति 'ओस्सन्नं ति बाहुल्येन-अनुपरतत्वेन दोषोहिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः 'बहुदोसे'त्ति बहुष्वपि-सर्वेष्वपि हिंसादिषु ४ दोषः-प्रवृत्तिलक्षणो बहुदोषः 'अन्नाणदोसे'त्ति अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः 'आमरणंतदोसेत्ति मरणमेवान्तो मरणान्तः आमरणान्ताद्-आमरणान्तमसंजातानुतापस्य कालकशौकरिकादेरिव या हिंसादिप्रवृत्तिः सैव दोषः आमरणान्तदोषः 'चउप्पडोयारे'त्ति चतुएं भेदलक्षणालम्बनानुप्रेक्षा ४ लक्षणेषु |पदार्थेषु प्रत्यवतारः-समवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायोवाऽयम् , 'आणाविजयेत्ति | आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च 'आणाविजए'त्ति, एवं शेषपदान्यपि, नवरम|पाया-रागद्वेषादिजन्या अनर्थाः विपाकः-कर्मफलं संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः 'आणारुइ'त्ति आज्ञा-सूत्रस्य व्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं साऽऽज्ञारुचिः 'निसग्गरुइ'त्ति स्वभावत एव तत्त्वश्रद्धानं 'सुत्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org