________________
GOLGAON
२५ शतके उद्देशः ८.
व्याख्या- सयाज्यं पकरेन्ति, तेसि णं भंते! जीवाणं कहं गती पवत्तइ ?, गोयमा ! आउक्खएणं भवक्खएणं ठिइक्खएणं, प्रज्ञप्तिः 8 एवं खलु तेसिं जीवाणं गती पवत्तति,ते णं भंते ! जीवा किं आयड्डीए उववजंति परिड्डीए उवव०, गोयमा! अभयदेवी
आइडीए उवव० नो परिड्डीए उवव० ते णं भंते! जीवा किं आयकम्मुणा उवव० परकम्मुणा उवव० १, गोयया वृत्तिः२/
मा! आयकम्मुणा उवव० नो परकम्मुणा उवव०, ! ते णं भंते ! जीवा किं आयप्पयोगेणं उवव० परप्पयोगेणं ॥९२७॥ |उवव०१, गोयमा! आयप्पयोगेणं उववजंति नो परप्पयोगेणं उवव० । असुरकुमारा णं भंते! कहं उवव
जंति?, जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उववजंति एवं एगिंदियवजा जाव वेमाणिया, | एगिदिया तं चेव नवरं चउसमइओ विग्गहो, सेसं तं चेव, सेवं भंते!२त्ति जाव विहरइ ॥ (सूत्रं ८०५)॥ पंचवीसंइमस्स अट्ठमो॥ २५॥ ८॥ भवसिद्धियनेरइया णं भंते! कहं उवव.?, गोयमा! से जहानामए पवए पवमाणे अवसेसं तं चेव जाव वेमाणिए, सेवं भंते!२त्ति॥ (सूत्रं ८०६)॥२५॥९॥ अभवसिद्धियनेरइया णं भंते! कहं उवव०?, गोयमा! से जहानामए पवए पवमाणे अवसेसं तं चेव एवं जाव वेमाणिए,
सेवं भंते २ त्ति ॥ (सूत्रं ८०७) ॥२५॥१०॥ सम्मदिहिनेरइया णं भंते! कहं उवव०?, गोयमा! से जहानामए द्र पवए पवमाणे अवसेसं तं चेव एवं एगिदियवजं जाव वेमाणिया, सेवं भंते !२त्ति ॥ (सूत्रं ८०८)॥२५॥११॥ मिच्छदिहिनेरइया णं भंते! कहं उवव.?, गोयमा! से जहानामए-पवए पवमाणे अवसेसं तं चेव एवं जाव वेमाणिए, सेवं भंते २त्ति ॥ (सूत्रं ८०९)॥ २५॥ १२॥ पंचवीसतिमं सयं सम्मत्तं ॥२५॥
११-१२ नारकभव्यादीनामुत्पत्तिरी
तिः सू ८०५-८०९
॥९२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org