________________
व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः२/
२४ शतके उद्देशः१२ मनुष्यभ्यः पृथ्व्याउत्पाद: सू ७०३
॥८३१॥
॥जइ वेमारामाणिय०, जई कणिय० ईसाणक
दसवाससह उक्कोसेणं पलिओवमं सेसं तहेव ॥ जइ जोइसियदेवेहिंतो उवव. किं चंदविमाणजोतिसियदेवेहिंतो उवव० जाव ताराविमाणजोइसिय?, गोयमा ! चंदविमाणजाव ताराविमाण, जोइसियदेवे णं भंते ! जे भविए पुढविक्काइए लही जहा असुरकुमाराणं णवरं एगा तेउलेस्सा प० तिन्नि णाणा तिन्नि अन्नाणा णियमं ठिती जहन्नेणं अट्ठभागपलिओवम उक्कोसेण पलिओवमं वाससहस्सअन्भहियं एवं अणुबंधोवि कालादे० जह. अहभागपलिओवमं अंतोमुहत्तमभहियं उक्कोसेणं पलिओवमं वाससयसहस्सेणं बावीसाए वाससहस्सेहिं अब्भहियं एवतियं० एवं सेसावि अट्ठ गमगा भाणियचा नवरं ठिती कालादे० जाणेजा ॥ जइ वेमाणियदेवेहिंतो उउव० किं कप्पोवगवेमाणिय. कप्पातीयवेमाणिय?, गो! कप्पोवगवेमाणिय० णो कप्पातीतवेमाणिय०, जइ कप्पोवगवेमाणिय० किं सोहम्मकप्पोवगवेमाणिय जाव अच्चु| यकप्पोवगवेमा०, गोयमा ! सोहम्मकप्पोवगवेमाणिय० ईसाणकप्पोवगवेमाणिय. णो सणंकुमारजाव णो
अञ्चयकप्पोवगवेमाणिय०, सोहम्मदेवे णं भंते ! जे भविए पुढविकाइएसु उवव० ते णं भंते ! केवतिया एवं | जहा जोइसियस्स गमगो णवरं ठिती अणुबंधो य जहन्नेणं पलिओवम उक्कोसे दो सागरोवमाइं कालादे०
जह० पलिओवमं अंतोमुहुत्तमम्भहियं उक्कोसेणं दो सागरोवमाई बावीसाए वाससहस्सेहि अन्भहियाई एव|तियं कालं, एवं सेसावि अह गमगा भाणियबा, णवरं ठित कालादेसं च जाणेजा। ईसाणदेवे णं भंते ! जे भविए एवं इंसाणदेवेणविणव गमगा भाणि नवरं ठिती अणुबंधो जहन्ने] सातिरेगं पलिओवमं
॥८३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org