________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः२
बंधइ ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा छबिहबंधए वा' इत्यादि, इह सङ्ग्रहगाथा क्वचिद् दृश्यते-"वेयावेओ १६ शतके पढमो १ वेयाबंधो य बीयओ होइ २। बंधावेओ तइओ ३ चउत्थओ बंधबंधो उ ४ ॥१॥” इति ॥ अनन्तरं बन्धक्रिया | | उद्देशः३ | उक्तेति क्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह
अशभ्छेदे । तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्ख
क्रिया
सू ५७१ मति २ बहिया जणवयविहारं विहरति, तेणं कालेणं तेणं समएणं उल्लुयतीरे नामनगरे होत्था वन्नओ, तस्सणं | उलुयतीरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबूए नामं चेहए होत्था वन्नओ, तए णं || समणे भगवं महावीरे अन्नदा कदायि पुवाणुपुत्विं चरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति |
भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-अणगारस्स णं भंते ! || भावियप्पणो छटुंछट्टेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अवडं दिवसं नो कप्पति
हत्थं वा पादं वा बाहं वा ऊरं वा आउट्टावेत्तए वा पसारेत्तए वा, पञ्चच्छिमेणं से अवडं दिवसं कप्पति हत्थं ||8 |वा पादं वा जाव ऊरं वा आउंटावेत्तए वा पसारेत्तए वा, तस्स णं अंसियाओ लंबंति तं च वेजे अदक्खुद ईसिं पाडेति इसिं २ अंसियाओ छिंदेजा से नूणं भंते ! जे छिंदति तस्स किरियां कजति जस्स छिज्जति नो ॥७०३॥ तस्स किरिया कज्जइ णण्णत्थेगेणं धम्मंतराइएणं ?, हंता गोयमा ! जे छिंदति जाव धम्मंतराएणं। सेवं भंते! सेवं भंतेति ॥ (सूत्रं ५७१)॥१६-३॥ .
COSASCOSTURAS
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org