________________
व्याख्या- तिए गतिविसए प०१, गोयमा ! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति रुयग०२
२० शतके प्रज्ञप्तिः तहिं चेइयाई वंदइ तहिं चे०२ तओ पडिनियत्तमाणे बितिएणं उपाएणं नंदीसरवरदीवे समोसरणं करेति
उद्देशः ९ अभयदेवी- नंदी० २ तहिं चेइयाई वंदइ तहिं चेइयाइं वं २ इहमागच्छह २ इहं चेइयाई वंदइ, जंघाचारणस्स णं
जङ्घाविद्या या वृत्तिः२
गोयमा! तिरियं एवतिए गइविसए पं०। जंघाचारणस्स णं भंते ! उर्दु केवतिए गतिविसए पन्नत्ते?, गोयमा! चारणाः सू ॥७९४॥
सेणं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति समो० २ तहिं चेइयाइं वंदति तहिं चे०२ ततो पडि- सण इआ एगण उप्पारण पड़गवण स
६८३-६८४ नियत्तमाणे वितिएणं उप्पाएणं नंदणवणे समोसरणं करेति नंदणवणे २ तहिं चेइयाई वंदति तहिं २ इह
आगच्छइ २इह चेइयाई वंदति, जंघाचारणस्स णंगोयमा! उहूं एवतिए गतिविसए पं०, सेणं तस्स ठाणम्स |अणालोइयपडिकंते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकते कालं करेति |
अत्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरइ ॥ (सूत्रं ६८४)॥ २०-९॥ | 'कइ ण'मित्यादि, तत्र चरणं-गमनमतिशयवदाकाशे एषामस्तीति चारणाः 'विजाचारण'त्ति विद्या-श्रुतं तच्च पूर्वगतं है तत्कृतोपकाराश्चारणा विद्याचारणाः, 'जंघाचारण'त्ति जवान्यापारकृतोपकाराश्चारणा जङ्घाचारणाः, इहार्थे गाथा:-"अइसयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि ॥१॥ एगुप्पाएण तओ रुयग
॥७९४॥ ४ वरंमि उ तओ पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं ॥२॥ पढमेणं पंडगवणं बीउप्पारण णंदणं एड ।
तइउप्पाएण तओ इह जंघाचारणो एइ ॥३॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं बिईएणं । एइ तओ तइएणं कयचे
SASARAMANAS
SAGARG245
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org