SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८५४ ॥ 'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्तिः सा च द्वयोरपि | विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'समजोगिन्ति समो योगो विद्यते ययोस्तौ समयोगिनी एवं विषमयोगिनी, 'आहारयाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य 'से' ति स नारकोऽनाहारकः अनाहारकाद्वा-अनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह- 'सिय हीणे'त्ति यो नारको विग्रहाभावेनागत्याहारक | एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्याऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारक| त्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, 'सिय तुल्लेत्ति यौ समानसमयया विग्रहगत्याऽनाहारकौ भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पन्नौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः, 'अन्भहिए'त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यना हार का पेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अणाहारए' इत्यनेन हीनतायाः 'अणाहारयाओ वा आहारए' इत्यनेन चाभ्यधिकताया निबन्धनमुक्तं, तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वान्नोक्तमिति ॥ योगाधिकारांदेवेदमपरमाह कविणं भंते! जोए प० १, गोयमा ! पन्नरसविहे जोए पं० तं० - सचमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए सच्चवइजोए मोसवइजोए सचामोसवइजोए असच्चामोसवइजोए ओरालि - | यसरीरकायजोए ओरालियमीसासरीरकायजोए वेडधियसरीरकायजोए वेडवियमीसासरीरकायजोगे आहारगसरीरकायजोगे आहारगमीसास० का० कम्मास०का० १५ ॥ एयस्स णं भंते ! पन्नरसविहस्स जहन्नुको Jain Education International For Personal & Private Use Only २५ शतके उद्देशः १ समविषम योगिता पश्ञ्चदशयोग जघन्यादि सू७१८. ७१९ ॥ ८५४॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy