________________
SE
व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः२
१४ गोशालकशते परावृत्तपरिहारः
सू ५५०
॥६७५॥
२ गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिजं सीयसहं उण्हसहं खुहासह विविहदंसमसग|परीसहोवसग्गसहं थिरसंघयणंतिकट्टतं अणुप्पविसामि तं० २ तं से णं सोलस वासाई इमं सत्तमं पउट्ट
परिहारं परिहरामि, एवामेव आउसो ! कासवा ! एगेणं तेत्तीसेणं वाससएणं सत्त पउदृपरिहारा परिहरिया । |भवंतीति मक्खाया, तं सुट्ठणं आउसो ! कासवा! ममं एवं बयासी साधु णं आउसो ! कासवा ! मम | एवं वयासी-गोसाले मंख लिपुत्ते ममं धम्मंतेवासित्ति गोसाले० २ (सूत्रं ५५०)॥ ___ 'पभुत्ति प्रभविष्णुगोशालको भस्मराशिं कर्तुम् ? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा-विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति–'विसए ण'मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्थे ण'मित्यादिना तु द्वितीय इति, 'पारितावणियंति पारितापनिकी क्रियां पुनः कुर्यादिति । 'अणगाराणंति सामान्यसाधूनां 'खंतिक्खम'त्ति क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'थेराणंति आचार्यादीनां वयःश्रुतपर्यायस्थविराणां । 'पडिचोयणाए'त्ति तन्मतप्रतिकूला चोदना-कर्त्तव्यप्रोत्साहना प्रतिचोदना तया 'पडिसाहरणाए'त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्त |भवति ?-'धम्मिएण'मित्यादि, 'पडोयारेणं'ति प्रत्युपचारेण प्रत्युपकारेण वा 'पडोयारेउ'त्ति 'प्रत्युपचारयतु' प्रत्युपचारं करोतु एवं प्रत्युपकारयतु वा 'मिच्छं विपडिवन्नेत्ति मिथ्यात्वं म्लेच्छयं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः । 'मुह 'ति उपालम्भवचनम् 'आउसो'त्ति हे आयुष्मन् !-चिरप्रशस्तजीवित ! 'कासव'त्ति काश्यपगोत्रीय ! 'सत्तम |पउट्टपरिहारं परिहरामित्ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, 'जेवि आईति येऽपि च 'आईति निपातः 'चउ
ARSASREGARCANCES
॥६७५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org