SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥८०९॥ २४ शतके उद्देशः१ सन्युत्पाद: सू ६९४ SSSRSRUSSISSES तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह-'जहन्ने'त्यादि ६, एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूत्पादयन्नाह-उक्कोसकाले त्यादि ७, एवमुत्कृष्टस्थितिक तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'उक्कोसकाले'त्यादि ८, एवमुत्कृष्टस्थितिषूत्पादयन्नाह-'उकोसकाले'त्यादि ९॥ एवं तावदसञ्जिनः पञ्चेन्द्रियतिरश्चो नारकेषूत्पादो नवधोक्तः, अथ सज्ञिनस्तस्यैव तथैव तमाह जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं संखेन्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहितो |उववजंति असंखेजवासाउयसन्निपंचिंदियतिरिक्खजाव उववजंति ?, गोयमा ! संखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति णो असंखेन्जवासाउयसन्निपंचिंदियजाव उववजंति, जइ संखेन्जवासाउयसन्निपंचिंदियजाव उववजंति किं जलचरेहिंतो उववजंति ? पुच्छा, गोयमा !जलचरेहिंतो उववजति जहा | असन्नी जाव पजत्तएहिंतो उववजंति णो अपज्जत्तेहिंतो उववजंति, पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रइएसु उववजित्तए से णं भंते ! कतिसु पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा तंजहा-रयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएस उववजित्तए से ण भंते ! केवतियकालहितीएसु | उववजेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएम उक्कोसेणं सागरोवमहितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जंति ?, जहेव असन्नी, तेसि णं भंते ! जीवाणं सरीरगा किंसंघ- यणी प०, गोयमा ! छबिहसंघयणी प०, तं०-वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठ ८०९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy