________________
SEASE
नो बालपंडिया, एवं जाव चउरिंदियाणं । पंचिंदियतिरिक्ख० पुच्छा, गोयमा ! पंचिंदियतिरिक्खजोणिया व्याख्या. प्रज्ञप्तिः बाला नो पंडिया बालपंडियावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहानेरइया (सूत्रं५९५)॥
१७शतके अभयदेवी- __'अन्न इत्यादि, 'समणा पंडिया समणोवासया बालपंडिय'त्ति एतत् किल पक्षद्वयं जिनाभिमतमेवानुवादपरत
उद्देशः२ या वृत्तिः२/31 |योक्त्वा
बलत्वादी द्वितीयपक्षं दूषयन्तस्ते इदं प्रज्ञापयन्ति-'जस्स णं एगपाणाएवि दंडे'इत्यादि, 'जस्स'त्ति येन देहिना 'एक
जीवजीवाप्राणिन्यपि' एकत्रापि जीवे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो-वधः 'अणिक्खित्त'त्ति 'अनिक्षिप्तः' ॥७२३॥
त्मनोश्चा| अनुज्झितोऽप्रत्याख्यातो भवति स एकान्तबाल इति वक्तव्यः स्यात् , एवं च श्रमणोपासका एकान्तबाला एव न बालप-2 न्यमतं सू ४||ण्डिताः, एकान्तबालव्यपदेशनिबन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतं, स्वमतं त्वेकपाणिन्यपि येन दण्डपरि-४५९५.५९६
हारः कृतोऽसौ नैकान्तेन बालः, किं तर्हि?, बालपण्डितो, विरत्यंशसद्भावेन मिश्रत्वात्तस्य, एतदेवाह-'जस्स णमित्यादि। एतदेव बालत्वादि जीवादिषु निरूपयन्नाह-'जीवा णमित्यादि, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां | यद्यपि शब्दत एव भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डित्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति ॥ | अन्ययूथिकप्रक्रमादेवेदमाह___ अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेंति-एवं खल पाणातिवाए मुसावाए जाव मिच्छादसण8|| सल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव तमिच्छादसणसल्लविवेगे वहमाणस्स अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए जाव परिणामियाए वहमाणस्स ॥७२३॥
तेन बालः, किं तहि?, बालपाण्डत्यागस्य भावादिति परमत, स्वतका एकान्तबाला एव न वाल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org