SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ SACREASEARCAMERICA व्याख्यातः प्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रम् रायगिहे जाव एवं वयासी-असुरकुमारा णं भंते ! कओहिंतो उववजंति किं नेरइएहिंतो उवव० तिरिक मणु० देवेहिंतो उववजंति?,गोयमा ! णो णेरइएहिंतो उवव० तिरि० मणुस्सेहिंतो उवव० नो देवेहिंतो उवव. | एवं जहेव नेरइयउद्देसए जाव पज्जत्तअसन्निपंचिंदितिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उवव| जित्तए से णं भंते ! केवतिकालद्वितीएम उववजेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं पलिओवमस्स असंखेजहभागहितीएसु उवव०, ते णं भंते ! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियबा नवरं जाहे अप्पणा जहन्नकालहितीओ भवति ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि गमएसु अवसेसं तं चेव ९॥ जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेजवासाउयसन्नि पंचिंदियजाव उववजंति असंखेजवासा. उववजंति ?, गोयमा ! संखेजवासाउय जाव उववजंति असंखेज ४|| वासा० जाव उवव०, असंखेजवासाउ० सन्निपंचि० तिरि० जो० भंते ! जे भविए असुरकु० उवव० से णं भंते ! केवइकालद्वितीएसु उववजेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उववजिज्जा उक्कोसेणं |तिपलिओवमहितीएसु उवज्जेज्जा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा ! जहन्नेणं एको वा दो वा है तिन्नि वा उक्कोसेणं संखेज्जा उवव० वयरोसभनारायसंघयणी ओगाहणा जह. धणुपुहुत्तं उक्कोसेणं छ गाउ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy