________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥७२५ ॥
| सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य ' एवं 'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा - कालत्वं वेत्यादि, यतस्तस्य कालत्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुर्व्य प्रभुः स्थातुमिति ॥ एतदेव विपर्ययेण दर्शयन्नाह - 'सच्चेव णं भंते !' इत्यादि, 'सच्चेव णं भंते! से जीवेत्ति यो देवादिरभूत् स एवासौ भदन्त ! जीवः 'पूर्वमेव ' विव| क्षितकालात् 'अरुवि'त्ति अवर्णादिः 'रूविं'ति वर्णादिमत्त्वं 'नो एवं पन्नायति'त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात्, असत्त्वं च मुक्तस्य कर्म्मबन्धहेत्वभावेन कर्म्माभावात्, तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभवतीति ॥ सप्तदशशते द्वितीयः ॥ १७-२ ॥
द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् -
सेलेसिं पडिवन्नए णं भंते ! अणगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति ?, णो तिणट्ठे समट्ठे, णण्णत्थेगेणं परप्पयोगेणं ॥ कतिविहा णं भंते ! एयणा पण्णत्ता ?, गोयमा ! पंचविहा एयणा पण्णता, तंजहा - दवेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दद्देयणा णं भंते ! कतिविहा प० १, गोयमा ! चउविहा प०, तंजहा - नेरइयदवेयणा तिरिक्ख० मणुस्स० देवदद्देयणा, से केण० एवं बुच्चइ-नेरइयदवेयणा २१, गोयमा ! जन्नं नेरइया नेरइयदचे वहिंसु वा वर्द्धति वा वहिस्संति वा ते णं तत्थ नेरतिया नेरतियदधे वट्ट.
Jain Education International
For Personal & Private Use Only
१७ शतके उद्देशः ३ शैलेश्यामेजनातद्भेदा
श्च सू ५९८
॥७२५॥
www.jainelibrary.org