________________
महेट्ठिल्ला जहा रयणप्पभाए हेट्ठिल्ले । एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अच्चुयस्स गेविज्जविमाणाणं एवं चेव, नवरं उवरिमहेट्ठिल्लेसु चरमंतेसु देसेसु पंचिंदियाणवि मज्झिल्लविरहिओ चेव एवं जहा गेवेज्ज विमाणा तहा अणुत्तरविमाणावि ईसिन्भारावि ॥ (सूत्रं ५८३) परमाणुपोग्गले णं भंते ! लोगस्स पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एगसमएणं गच्छति पञ्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिलं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिलं० उत्तरिल्लाओ० दाहिणिल्लं० उबरिल्लाओ चरमंताओ हेट्ठिलं चरिमंतं एवं जाव गच्छति हेट्ठिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगसमएणं गच्छति?, हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरच्छिमिलं तं चैव जाव उवरिल्लं चरिमंतं गच्छति ( सूत्रं ५८४ ) ॥
'किंमहालए ण' मित्यादि, 'चरमंते 'ति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह- 'नोजीवे' त्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं 'जीवदेसावी' त्यादि, 'अजीवावि'त्ति पुद्गलस्कन्धाः 'अजीव देसावित्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि ॥ अथ जीवादिदेशादिषु विशेषमाह - 'जे जीवे' त्यादि, ये जीवदेशास्ते पृथिव्याद्येकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, 'अहव' त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्वहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एकेन्द्रियेत्पित्सुर्मारणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्प इति । 'एवं जहे 'त्यादि, यथा दशमशते आग्नेयीं दिशमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org