SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भाराए पुढवीए अंतरा समोहए जाव अहे सत्तमाए घणोदधिवलएसु उववाएयो । (सू० ६७२ ) वाउक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे वाउक्का इयत्ताए उववज्जित्तए एवं जहा सत्तरसमस वाउक्काइयउद्देसए तहा इहवि नवरं अंतरेसु समोहणा नेयवा सेसं तं चैव जाव अणुत्तरविमाणाणं ईसी पन्भाराए य पुढवीए अंतरा समोहए समोह ० २ जे | भविए घणवायतणुवाए घणवागतणुवायवलएसु वाउक्काइयत्ताए उववज्जित्तए सेसं तं चैव जाव से तेणट्टेणं जाव उववज्जेज्जा | सेवं भंते २ ति ॥ ( सूत्रं ६७३ ) ॥ २० ६ ॥ 'पुढवी 'त्यादि, 'एवं जहा सत्तरसमसए छहुद्दे से त्ति, अनेन च यत्सूचितं तदिदं - 'पुत्रिं वा उववज्जित्ता पच्छा आहारेज्जा पुबिं वा आहारित्ता पच्छा उववज्जेजे'त्यादि, अस्य चायमर्थः - यो गेन्दुकसंनिभसमुद्घातगामी स पूर्व समुत्य - द्यते-तत्र गच्छतीत्यर्थः पश्चादाहारयति - शरीरप्रायोग्यान् पुद्गलान् गृह्णातीत्यर्थः अत उच्यते- 'पुषिं वा उववज्जित्ता पच्छा आहारेज्ज'त्ति, यः पुनरीलिकासन्निभसमुद्घातगामी स पूर्वमाहारयति - उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्सम| नन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरति अत उच्यते- 'पुषिं आहारित्ता पच्छा उववज्जेज्ज'त्ति ॥ विंशतितमश षष्ठः ॥ २०६ ॥ वाचनान्तराभिप्रायेण तु पृथिव्यब्वायुविषयत्वादुद्देशकत्रयमिदमतोऽष्टमः ॥ ८॥ Jain Education International CH १ एतदभिप्रायेणैव पचविशत्यधिकैकोनविंशतिशतान्युद्देशकानां तथा चोद्देशकगाथानुसारेण सर्वा णोद्देशकद्वयन्यूनतायां न दोषः । For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy