SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ या तयोश्च वयवदावनीय, एतदेवाह केवली ह्यायुर्न वनातिनञ्च भन्स्यति, क्षपकस्य च मनुष्यायपो बन्धनादिति ततो ।। PISOS GRISARAY चत्वारः प्राग्वद्भावयितव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जास्तत्रासौ पूर्वमायुर्बद्धवान् इदानीं तु देवायुर्बध्नाति ततो मनुष्यायुभेन्त्स्यतीति प्रथमः, बध्नाति न भन्तस्यतीति न संभवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, स हि न बध्नाति प्रतिपतितश्च भन्स्यति, क्षपकस्य चतुर्थः, एतदेव दर्शयति–'मणपजवेत्यादि, 'केवलनाणे चरमो'त्ति केवली ह्यायुर्न बध्नाति न च भन्स्यतीतिकृत्वा, नोसज्ञोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्ज मनःपर्यायवद्भावनीयं, एतदेवाह-'एएण'मित्यादि, 'अवेदए'इत्यादि, अवेदकोऽकषायी च क्षपक उपशमको वा तयोश्च वर्तमानवन्धो नास्त्यायुषः उपशमकश्च प्रतिपतितो भन्स्यति क्षपकस्तु नैवं भन्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थी, 'सेसेसु'त्ति शेषपदेषु-उक्तव्यतिरिक्तेषु अज्ञान १ मत्यज्ञानादि ३ सज्ञोपयुक्ताहारादिसञोपयुक्त ४ | सवेद १ स्त्रीवेदादि ३ सकषाय १ क्रोधादिकषाय ४ सयोगि १ मनोयोग्यादि २ साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति। नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए चत्तारि भंगा एवं सवत्थवि नेर* इयाणं चत्तारि भंगा नवरं कण्हलेस्से कण्हपक्खिए य पढमततिया भंगा, सम्मामिच्छत्ते ततियचउत्था, असुरकुमारे एवं चेव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियवा सेसं जहा नेरइयाणं एवं जाव थणिय-13 कुमाराणं, पुढविक्काइयाणं सवत्थवि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भंगा, तेऊलेस्से पुच्छा, गोयमा ! बंधी न बंधइ बंधिस्सइ सेसेसु सवत्थ चत्तारि भंगा, एवं आउक्काइयवणस्सइकाइयाणवि निरव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy